________________
*
चरित्र
*
हि मध्यंदिने सरः प्राप्य जलं पपा । तत्र वनफलैः प्राणवृत्तिं चकार। मार्गश्रमादिता श्रमखेदच्छेदार्थ एकस्मिन् कालीगृहे मुष्पाप । तत्र पतिमरणजदुःखात् पुत्रविरहजदुःखात् मार्गश्रमाच निद्रा समागता। निशायामपि तत्रैव सुष्पाप | तस्यां रजन्यां व्याघ्रसिंहचित्रकशिवारवैरुत्त्रस्ता सा भूयो भूयो नमस्कारमचिन्तयत् । तत्रैवाधरात्री तीब्रीदव्यथा जाता । सर्वलक्षणसंपूर्ण सूर्यवत्तेजस्विनं कृच्छ्रेण पुत्रं सुषुवे । प्रातः कंबलरत्नेन वेटयित्वा श्रीयुगवाहुनामांकितमुद्रिका बालस्य करे कृत्वा समि स्वचीवगणि
क्षालयितुं ययौ । तत्र नीरमध्ये करी क्रीडति । नेनागत्य सा मदनरेखाऽम्बरे चो(प्रोल्लालिता । अथ नन्दीश्वरद्वीपप्रस्थितो युवा काखेचरस्तां राज्ञीं पतन्तीं वीक्ष्य रूपमोहितस्तां जगृहे । सा रुदन्ती वैताढयं नीता । सा धीरत्वमवलंब्यावदत्-" भो महासचाद्य
यामिन्यां वने सुतं प्रसूताऽहं । तं बालकं कदलीगृहे मुक्त्वा सरोवरेऽहं प्रविष्टा । तत्र जले हस्तिनोत्क्षिप्ताऽम्बरेऽहं पतन्ती वीक्ष्य त्वया जगृहे । ततः स बालः केनापि श्वापदेन हनिष्यते । किं चाहाररहितः स्वयमेव मरिष्यति । तस्माद् भोः सदय ममापत्यदानेन । प्रसादं कुरु । स एवेहानीयतां, किंवा सत्वरं त्वं मां तत्र नय" । तच्छ्रुत्वा विद्याधरः प्राह-" भद्रे चेत्त्वं मां भर्तारं प्रतिपद्यसे तदा तवादेशकारी भवाम्यहं । अन्यच्च त्वं शृणु । वैताढये खेचरश्रेणिस्वामी रत्नावहे पुरे मणिचूडाभिधो राजा, तस्याहं पुत्रो मणिप्रभावः। स मम पिता निर्विणकामभोगः सन् मां राज्ये संस्थाप्य चारणाश्रमणान्तिके दीक्षामग्रहीत् । स मत्पिता साधुः गतवासरे क्रमेण विहरनन्दीश्वरद्वीपे चैत्यानि वन्दितुं ययौ । तं मुनीश्वरं चैत्यानि च वन्दितुं सांप्रतं गतोऽभृवं । भद्रे मया पश्चादूलमानेन पथि त्वमीक्षिता । अथ च त्वं मां भर्तारं प्रतिपद्य राज्यस्वामिनी भव । अन्यच्च तवांगजस्तुरगापहृतेन मिथिलापतिना | पद्मरथनृपेण वने ददृशे । तं बालकं गृहीत्वा स्वप्रियायाः पुष्पमालायाः समर्पितः । तत्र स्वसुतत्वेन लाल्यमानः सुखी |
*
*
*
*
॥११६॥
*
*
Education Interations
For Personal & Private Use Only
Dinelibrary.org