________________
| तिष्ठति । तन्मम प्रज्ञप्तिविद्यया कथितं । तस्मात्प्रसन्नमना भूत्वा मम राज्यमलंकुरु । तच्छ्रुत्वा मदनरेखया चिन्तितं - " अहमम कर्मणां वैचित्र्यं यदन्यान्यव्यसनश्रेणी मम पुरः प्रादुर्भवति । अहं शीलरक्षणार्थं इयद् दूरं समागता, तथापि तस्यैव भंग इहापि समुपस्थितः । तच्छीलं मया नियमाद्रक्षितव्यं निश्चयेन " । इति संकल्प्य साऽजल्पत् - " अहो महानुभाव प्रथमं तावन्मम | नंदीश्वरे जिनान् वन्दापय, सुनीन् वन्दापय, पश्चात्तव प्रियं करिष्ये । ततस्तुष्टेन तेनासौ नन्दीश्वरद्वीपे क्षणेन नीता । तत्रैषा स्थिति:
चत्वारोऽञ्जनशैलेषु दधिमुखेषु षोडश । द्वात्रिंशच्च रतिकराभिधानेषु जिनालय ॥ः ॥ १ ॥
एवं द्विपञ्चाशजिनालयाः प्रासादा:
- योजनानां शतं दीर्घाः पञ्चाशद्विस्तृताश्च ते । द्विसप्तत्युच्छ्रिताः सर्वे द्विपञ्चाशद्भवन्त्यमी ॥२॥
विमानादवतीर्य ताभ्यां ऋषभचन्द्राननवारिपेण वर्धमाननामानः शाश्वतार्हतां श्रीजिनप्रतिमा भक्त्या पूजिता वन्दिताः । तद्वन्द नावसाने मणिचूडमुनीश्वरं तावुभावपि नमस्कृत्य निषीदतुः । तदा स ज्ञानवान्मुनिर्ज्ञानेन मदनरेखाया, व्यतिकरं ज्ञात्वा सद्|र्मदेशनया मणिप्रभं प्रत्यबोधयत् । ततो मणिप्रभखेचरेण मदनरेखा राज्ञी क्षामिता । मणिप्रभेणोक्तं - ' अथ त्वमद्य वासरान्मन यामिर्वर्तसे, ब्रूहि किं तवेप्सितं करोमि ? ' । मदनरेखया प्रोक्तं-- ' बान्धव त्वया ममैतत्तीर्थदर्शनात्सर्वं शुभं कृतं ' । पात्स मुनिः पृष्टः - ' भगवन्मम पुत्रस्य व्यतिकरं कथयतु ' । मुनिरुवाच - " भद्रे द्वौ राजपुत्रौ प्रागास्तां । धर्मं कृत्वा तौ सुरौ जातौ । तौ तत
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org