________________
*
चरित्र
*
युती । तयोरेको मिथिलापतिः पद्मरथनृपोऽजनि । द्वितीयस्ते सुतोऽभवत् । अश्वापहृतेन पद्मरथेन तवांगजो गृहीत्वा स्वप्रियायाः पुष्पमालायाः समर्पितः । पद्मरथो नृपस्तुष्टः । पूर्वभवस्नेहान्मिथिलायां महोत्सवोऽकारि । तव पुत्रः मुखेन तिष्ठति ।" ___इतश्च जितसूर्यशशिप्रभं रत्नोपनिर्मितं किंकिणीध्यानमुग्खरं उच्छलतूर्यनिनादं देवैः कृतजयजयारावं विमानमेकं समागर्त । | ततस्तेजःप्रसरभासुरः प्रवरभूपणभृपितो देवर्गीयमानगुणो देवश्चको निर्ययो । स मुरो मदनरेखायास्तिस्रः प्रदक्षिणा दत्वा पादयोनिपत्य पश्चान्मुनि नत्वा निपण्णवान् । तद्देवकृतमसंबद्धं दृष्ट्वा मणिप्रभो विद्याधर उवाच-"देवानामपि यद्यपा नीतिस्तदा कस्य किं
मः ? चतुज्ञानधरं चारुचारित्रभृपितं मुनिपुंगवं हित्वा प्राक् स्त्रीमात्रस्य प्रणामः कृतः" । अथ यावत्सुरः किञ्चिद्वक्ति तावन्मुनिजगी-" मैवं हि, सुरोऽयमुपालंभयोग्यो न । यतः कारणान्मणिरथो राजा मदनरेखासक्तो युगवाहुं सहोदरं जघान । मृत्युकाले | मदनरेखया स्वभर्ता युगवाहुनिपुणकोमलवाक्यजनेन्द्रं धर्म ग्राहितः । तद्धर्मप्रभागात् पञ्चमे कल्पे इन्द्रसामानिकः सुरोऽभूत् । सुरस्येयं | मदनरेखा धर्माचार्या । तस्मादनेन सुरेणापि इयं प्राग्वन्दिता । यतः--
यो येन स्थाप्यते धर्मे यतिना गृहिणापि वा। स एव तस्य सध्धर्मदानाधर्मगुरुर्भवेत् ॥१॥
2-25554
॥११७॥
& सम्यक्त्वं ददता दत्तं शिवसौख्यं सनातनम् । एतद्दानोपकारस्योपकारः कोऽपि नो समः ॥२॥
इत्यादि मुनिनाख्याते श्रीजिनधर्मस्य सामर्थ्यमद्भुतं विभावयन् विद्याधरोऽमरं क्षमयते । तदा देवो मदनरेखां प्राह
in Education International
For Personal & Private Use Only
www.jainelibrary.org