SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ 'भद्रे षद, अहं किं तवाभीष्टं करोमि । साप्याह-"जन्मजरामृत्युरोगशोकादिवार्जितं मोक्षसौख्यं ममाभीष्टमस्ति । तद्दातुं जिनधर्म विना केनापि नो शक्यते । तथापि मां शीघ्रं मिथिलापुर्या नय । तत्र पुत्रमुखं निरीक्ष्य धर्मकर्मणि यतिष्ये"। ततः सार सुरेण तत्क्षणामिथिलापुयां नीता । यत्र श्रीमल्लिनाथस्य जन्म दीक्षा केवलं चाभृत, तत्र तीर्थभूमिबुध्ध्यार्हचैत्येषु प्रणम्यासमोपाश्रये साध्वीदृष्ट्वा प्रणेमतुः । ताभिधर्मोपदेशो दत्तः-" यत् दुर्लभमिदं मानुष्यं प्राप्य धर्माधर्मफलं प्रत्यक्षं ज्ञात्वा धर्मकार्ये सदुद्यमो विधीयते"। इत्यादिदेशनाप्रान्ते सुरः प्रोवाच-'हे सुन्दरि त्वमेहि, राजमन्दिरे याव, तत्र तव तनयं दर्शये'। ततः साऽब्रवीत्-" अधुना भवहेतुना स्नेहेनालं । भवे भ्रमतां जन्तूनां पुत्रादिपरिवारः प्रचुरो जातः । अहं दीक्षा ग्रहीष्ये । एतासां साध्वीनां चरणाः शरणं मम" । इत्युक्ते सुरः साध्वीस्तां च नत्वा दिवि गतः । मदनरेखापि साध्वीनां समीपे दीक्षामग्रहीत् ।। सुव्रतावा संजाता । इयं दुष्करं तपस्तपति, निरतिचारं चारित्रं पालयति । अथ तस्य बालस्य प्रभावात्सर्वेऽपि पार्थिवा नताः, तस्मात्परथो नृपस्तस्य बालस्य नमिरिति नाम निर्ममे । धात्रीभिाल्यमानः पाल्यमानः समये कलां गृह्णन् श्वेतपक्षशशांकव- दृद्धि प्राप्तः यौवनस्थोऽभूत् । पित्रा सुकुलजातानामष्टोत्तरसहस्रमितानां कन्यानां पाणिग्रहणं कारितः। अथ पद्मरथो नृपः तं नमि राज्ययोग्यं ज्ञात्वा राज्ये न्यस्य दीक्षां गृहीत्वा क्षीणकर्मा शिवं गतः । नमिर्नमितान्यभूपाल उन्नतिं प्राप । . .. ___इतश्च यस्यां रात्रौ मणिरथो युगवाहुमवधीद् तस्यां निशायामवाहिना दष्टः स. मृत्वा तुर्यावनी पंकमभायां गतः । तदा मंत्रिसामन्तैः युगवाहुसुतश्चन्द्रयशा राज्ये स्थापितः । स महीं पालयते । एकस्मिन् दिने नमे राज्ञो राज्यप्रधानो धवलः करी दृढमालानस्तंभमुन्मूल्य विन्ध्याटवीं प्रति प्रास्थात् । स करी सुदर्शनपुरसमीपे वजन् मनुष्यदृष्ट्वा चन्द्रयशसो राज्ञो निवेदितः। राजाप्यरावताभ ESSASRASARAK in Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy