________________
चरित्र
94256360
किं करोमि ?' इति लोकलज्जया व्यलपद् । यथास्थितं ज्ञात्वा बलान्नृपेण पुरीं नीतः। चन्द्रयशाः पुत्रो हाहावं कुर्वन् वैद्यानादाय जग्मिवान् । स्वपितुर्यत्नात् घातकर्मचिकित्साद्यकारयत् । तदा युगवाहोहुरक्तनिर्गमाद्वाचा स्थिता, नेत्रयुग्मं निमिलितं, निश्चेष्टितमंगं बभूव । तदा मदनरेखा भर्तुःप्राणान्तिकां दशां ज्ञात्वा कर्णान्तिके स्थित्वा मृदस्वरेणेति जगाद-" अहो महानुभाव त्वमधुना स्वहिताय भव, इयं ते धीर वेलाऽस्ति । मदुक्तं शृणु, तद्यथा-खेदं मनागपि मनसि मा कापी, निजकर्मपरिणामोऽपराध्यति न कोऽपि चापरः । यत उच्यते- . | यद्येन विहितं कर्म भवेऽन्यस्मिन्निहापि वा । वेदितव्यं हि तत्तेन निमित्तं हि परो भवेत् ॥१॥
अतः कारणात् कायेन मनसा गिरा च धर्मपाथेयं गृहाण । यद् दुष्कृतं कृतं भवति तत्संप्रति गर्ह । मित्रममित्रं स्वजनमरिजनं | ४क्षमयस्व मैत्रीभावं कुरु । यत्त्वया दुःखे ये स्थापितास्तान् सर्वान् अधुना क्षामय । जीवितं यौवनं लक्ष्मी रूपंटू है| प्रियसमागमः, इदं सर्वमपि जलधितरंगवच्चञ्चलं, व्याधिजन्मजरामृत्युग्रस्तानां प्राणिनां जिनोदितं धर्म विना कोऽपि शरणं है नास्ति । कस्यापि प्रतिवन्धं मा कुरु । जन्तुरेक एवोत्पद्यते, एक एव विपद्यते, एक एव सुखान्यनुभवति, स एव हि दुःखान्य
॥११५॥ |नुभवति । वपुर्धनधान्यादिकं कुटुंबं च सर्वमेतदनित्यं । वसारुधिरमांसास्थियकृद्विण्मृत्रपूरिते शरीरे मूर्छा न कार्या । इदं वपुर्ला&ालितं पालितं चालितं कदाचिन्नात्मीयं भवति । धीरेण कातरेण चापि निश्चयेन मर्तव्यं । यतः
मृत्योर्बिभेति यो बालः स स्यात्सुकृतवर्जितः । पंडितस्तु सदा वेत्ति मृत्युं प्रियतमातिथिम् ॥१॥
in Education international
For Personal & Private Use Only
A
M.jainelibrary.org.