Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
शार्श्व०
| ३३॥
नृपोऽस्ति । न्याये राज्यं पालयति । तत्र परमश्रद्धावान् श्रेष्ठाचारविचारवान् अभयंकर श्रेष्ठी वसति । स जिनभक्तः परमश्राद्धः । कुशलमती तस्य प्रियाऽस्ति । साप्यहर्निशं देवपूजादानसामायिकप्रतिक्रमणादीन्यगण्यानि पुण्यानि करोति । तस्य श्रेष्ठिनः कर्मकरौ द्वौ स्तः। तावपि भद्रप्रकृती । एकस्तु गृहकर्माणि करोति । अपरस्तु गाचारयति । अन्यदा तौ मिथो वार्ता चक्राते - " आवयोः स्वामी श्रेष्ठी धन्यः । यस्य प्राचीनसुकृतादिदानीं सुखसमृद्धिः, भाविभवे त्वैहिकपुण्यप्रभावात्सुगतिर्भविष्यति । आवां तु दरिद्रौ अकृतपुण्यकौ । नचेहलोकसुखं न च परकोकसुखं । यतः
अदत्तभावाच्च भवेद्दरिद्रं, दरिद्रभावात्प्रकरोति पापम् । पापप्रभावान्नरके व्रजन्ति, पुनरेव पापी पुनरेव दुःखी ॥ १ ॥
मनुष्यभवं निष्फलं निर्गमयावः " । इति चिन्तयन्तौ तौ ज्ञात्वा श्रेष्ठिना चिन्तितं - ' इमौ धर्मयोग्यौ ' । एकदा चातुर्मासिकदिने श्रेष्ठी तयोर्जगाद - ' अहो युवां जिनेशितुः पूजनाय मत्सार्थे समागच्छतं ' । तौ श्रेष्ठिना सह चैत्ये गतौ । श्रेष्ठी शुद्धभावः पवित्रवस्त्रः श्रीजिनेन्द्रपूजां करोति । तदा श्रेष्ठिना प्रोक्तं- ' युवामपि जिनपूजनं कुरुतम् ' । तदा तावूचतुः – 'यस्य पुष्पाणि तस्यैव फलं भवेत्, अस्माकं वेष्टिरेव ' । तदा श्रेष्ठिनोक्तं- 'युवयोस्तु खल्पमपि किञ्चिदस्ति न वा । तयोर्मध्ये गोपालो जगाद - ' मम वस्त्रांचले पञ्च कपर्दिकाः सन्ति । श्रेष्ठिनोक्तं- ' वत्स त्वं पञ्चकपर्दिकानां पुष्पाणि गृहाण, जिनेन्द्रं भावेन पूजय' । स शुद्धभावेन जिनेन्द्रं पूजयति । द्वितीयेन चिन्तितं --- ' एतस्यैतावन्मात्रमप्यस्ति मम पार्श्वे तु किंचिदपि नास्ति ' । इति
Jain Education International
For Personal & Private Use Only
चरित्र
॥१३३॥
www.jainelibrary.org

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338