________________
*
**
जइ मुग्गमासमाई विदलं कच्चम्मि गोरस पडइ । ता तसजीवउप्पत्तिं भणति दहिए बिहु दिळुवरि ॥१॥
श्रूयते च धनपालपंडितप्रतिबोधनार्थ समागतेन तद्वन्धुशोभनमुनिना दिनद्वयातीते दनि अलक्तकपुंभेन जीवदर्शनं ( कृतं ) ततस्तत्प्रतिबोधभवनं च २२ । इति द्वाविंशत्यभक्ष्याणि वर्जनीयानि । . अथानन्तकायिकानि द्वात्रिंशन्मितानि तान्यपि त्याज्यानि । तेषां स्वरूपं चाहुः
सव्वायकंदजाइ सूरणकंदो अ १ वजकंदो अ २ अल्लहलिद्दा य ३ तहा अल्लं तह ४ अल्लकच्चूरो ५॥१॥ सितावरी ६ विराली ७ कुंअरि ८ तह थोहरी ९ गलोईअ १०। .. लसण ११ वसकारल्ला १२ गज्जर १३ लूणाअ १४ तह लोढा १५॥२॥ गिरिकणि १६ किसलपत्ता १७ खरिंसूआ १८ थेग १९ अल्लमुत्थाय २० । तह लोणरुक्खछल्ली २१ खिल्लहडो २२ अमयवल्ली य २३॥३॥ मृला २४ तह भूमिरुहा २५ तह विरुहा २६ ढक्कवत्थुलो पढमो २७ । सूअरवल्लो अ २८ तहा पल्लंको २९ कोमलंबिलिया ३०॥४॥
*
*
in Education Intematon
For Personal & Private Use Only
K
Anelibrary.org