Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
१९७
३ प्रवचन प्रस्तावः
तित्यादिति चेत् दुःखमपि सुखमेच स्यात् तच्छिद्रपातयविशेषात् । विवेकिना नैवममिश्रायस्तेषां सर्वत्र दुःखाभिनिवेशस्यैव भाषात्, "सर्वं दुःखं विवेकिनः " [ योगसू० २।१५] दृति वचनादिति विवेकस्तर्हि पापीयांतेन सर्वत्र तदभिनिवेशकरणादिति तस्यैव तयोच्छेदः कर्तव्यो न ज्ञानसन्ता मध्य तदुच्छेदे तस्य सर्वत्र सुखबुद्धयैवावस्थानोपपत्तेः । यदि च तदभिप्रायवशात् सेवं दुःखम; सर्व सुखमेव किन स्यात् ? बौसी चन्दनकरूपानां सर्वत्रैौदासीन्यरूपस्य सुखस्यैव भावात् । सुखं च तद्रूपमनुकूल ५ चेदनीयत्वात् प्रसिद्धसुखवत् । सतो नाभिप्रायवशादपि सर्वं दुःखमेवेति शक्योपपादनं यतः तदुच्छेदकरणात् करुणैवेयमिति प्रतिपत्तिः । इदमेवाह - 'परपन्तं परदुःखं न गोचरः' इति । परैः सौगतैः कल्पितं दुःखं न गोचरो न विषयः प्रमाणस्य । कीदृशम् ? अत्यन्तम् अन्तमतिक्रान्तम् । अन्तशब्देन सुखमत्रोच्यते तस्य दुःखं प्रत्यन्तत्वोपपत्तेः, "सर्वथा सुखविकलं दुःखमेव न तद्विषयः सुखस्यापि तद्विकस्य तद्विषयप्रतिपत्तेरित्यर्थः । तथा च कस्यचित् सुभाषितम् - "कस्यात्यन्तं सुख १० पनतं दुःखमेकान्तसो वा " [ उ० मेघदू० इलो० ४६ ] इति । ततः सुखापहारकरणत्वानुपपचं तस्याजिघांसत्वम् । नैकान्ततस्तस्यास्तत्त्वं दुःखापहारकरणत्वेन करुणात्वस्यापि भावादिति चेत्; न; जिवाकरुणयोरेकत्वविरोधात् तमः प्रकाशवत् । व्यतिरेके न तयोः परित्याज्य एव सुगतेन जिघांसाfatatarser महाकारुणिकत्वव्यापत्तेः । तथा च कथं तत्करुणया ज्ञानसन्तानस्य निर्मूलोच्छेदः सुखभागिकस्य तस्यावस्थानोपपत्तेः । करुणयैव तस्याप्युच्छेदों दुःखभागिकस्याप्यन्यथा तद्योगात्, १५ मृष्टभोजनादिसुखंप्रतिषेधेन विना प्रत्ययप्रवृतज्वरादिदुः खनिषेधा शेगवदिति चेत्; उपपन्नमेवैतत् ; परहितमानां यदि ज्वरादिनिर्मुक्त पुरुषद्विगलित निखिलदुःखव्याधेरपि कस्यचित् चित्तभागस्यायस्थानं प्रतिलभ्येत, अन्यथा मृत्युविधायिनो भिषज इव तदुच्छेद विधायिनोऽपि परहितत्वानुपपत्तेः । कथं वा करुणया तदुच्छेदः, तथा दुःखप्रचलं वृत्तिनिमित्तसत्त्वदर्शनप्रत्यनीकस्य नैरात्म्यभावनारूपस्यो - पाभियोगस्योपसर्पणात् । ततश्ध परिस्फुटस्य तत्त्वज्ञानादेः प्रादुर्भावात्तेनापि तदेशनया विनेय- २० वर्गस्य मार्गप्रवर्तनादिति चेत्; ननु तत्वं नाम सत्यचतुष्टयमेव भवतामभिमतम् । तच्च न योगप्रत्य क्षण समसमयम्; ताय तद्विषयत्वाभावप्रसङ्गात् समसमयस्था कारणत्यात कारणायैव च विपयीपगमात् । तस्यापि कारणत्वे समुदयमार्गयोरपि से थाविधयोरेव दुःखनिरोधहेतुत्वापत्तेः यदैव समुदयसदैव दुःखं यदैव मार्गस्तदैष निशेष इत्यसमञ्जसं प्राप्नुयात् । अव सयोभित्रसमययोरेव तत्कारणत्वं कथमिदानीं तच ष्टयस्य योगिप्रत्यक्षेणापि समकालत्वम् ! दुःखादेस्तत्वे समुदयादेतदसम्भवात् ६५ तस्य तत्रे या दुःखादेस्तदनुपपत्तेः । अथ प्रत्यक्षं प्रत्यमिन कालवद्भिन्नकालमपि कारणमिष्यते तन्नः कमयतः कारणादक मध्य कार्यस्यानुत्पतेः, अन्यथा कारणादप्यकमात् कार्यस्य कमवतः प्रसङ्गात् असङ्गतमिदं भवेत् -" नाकमात् क्रमिणो भावाः " [म० वा० १४५ ] इति । तस्मादभिन्न
१८
२६३
चेत् :
१ सर्वत्र - आ०, ब०, प० । २ वापीचन्दन- आ०, ब०, प० । ३ - प्रामाण्यश्य आ०, ००४ सा० ० ५ यदु-आ०, ब०, प० । ६ भावस्त- आ०, ब०, प० । ७ ज्ञानसन्तानस्य । ८ यो दुःखमागिकस्याप्युच्छेदो दुः- आ०, ब०, प०९ - आ०, ब०, प० । १० - वि-सा० । ११ समकाळपोरेव १२ मा आ०, ब०, प० ।
+

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521