Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
१५
२०
३१५
२५
1
तन भेदबुद्धेः नादनिबन्धनत्वम्, तत्वतः तद्भेदादेव तदुपपत्तेः । तात्त्विकत्वञ्च ५ तस्य बाधाभावात् । नहि प्रत्यभिज्ञानात् तस्य बाधः तेन सामान्यविषयतया विद्युदादिवत् तदनुपद्रवात् । अर्थापत्त्या तस्य बाधनम् तया निर्भेदस्यैव प्रतिपत्तेः । सा चेयम-नित्यः शब्दो दर्शनस्य तदुच्चारणस्य परार्थत्वात् । परप्रतीतये हि तस्योच्चारणम् । न चासावुच्चारितोऽयपरिज्ञातवाच्य सम्बन्धः तत्प्रतिपत्तिमावहति अश्रुतपूर्वादपि शब्दमात्रात्तदापत्तेः । न चानित्यत्वे तत्परिज्ञानम्, अश्रुतस्य तदयोगात् श्रुतस्यापि तत्कालेऽनन्ययात् । ततो यदि १० तत्परिज्ञानम् अवश्यम्भाविती कालान्तरावस्थितिः । कथमेवमपि नित्यत्वं द्वित्रादिक्षणा - वस्थितावपि परेशान? हापि पुनः पुनरन्वयात् । अन्य एव तत्कालभावी शब्द इति चेत् कथमन्यस्य सम्बन्धपरिज्ञानमन्यस्य प्रत्यायकत्व - मतिप्रसङगात् ? तदुक्तम्
उत्तरमाह
न्यायविनिश्चयषिवरणे
त्वयापि व्यक्तिभेोऽप्युपेयते । ममापि व्यञ्जकैनविभवन द्धिर्भविष्यति ॥” इति ।
ततस्तदुच्चारणस्य
२ सवर्ण - प्रा० ।
[ मी० श्लो० स्फो० २४-२५]
"न ह्यदृष्टार्यसम्बन्धः शम्बो भवति वाचकः । तथा चेrenragasपि सर्वः सर्व प्रकाशयेत् ॥ सम्बन्धवर्शनं चास्य नानित्यस्योपपद्यते । सम्बन्धज्ञान सिद्धिवेद् ध्रुवं कालान्तरे स्थितिः। अन्यस्मिन् ज्ञातसम्बन्धेन जन्मो वाचको भवेत् । गोशब्दे ज्ञातसम्बन्धे नाश्वशम्यो हि माचकः ॥
[ २४२
[मी० एल० शनि ०२४१-४३] इति । पारायन्यथानुपपत्त्या निष्य एव शब्द इति चेत्;
स
वर्णपदवाक्यानां कालदेशादिभेदिनाम् । सदृशानां मबन्धोऽयं सर्वेषां न विरुध्यते ||४२ || इति ।
स लोकप्रसिद्धः प्रबन्धो वाचकात्मा प्रवाह न विरुद्धयते । केषाम् ? 'वर्णपदवाक्यानाम् । कीदृशानाम् ? देशकालाविभेविनाम् । आदिशब्दात् दुतविलम्बितादिभेदिनामपि । यद्येवं भेदाविशेषात् गोशब्द परिज्ञातसम्बन्धे अश्वशब्दोऽपि वाचको भवेदिति; अनोत्तरम् - सबुशानाम्' इति । क्वचित् सम्बन्धपरिज्ञाने हि भेदिनोऽपि तत्सदृशस्यैव वाचकत्वोपपत्तेः कुतोऽतिप्रसङ्ग इति भावः । ' लौकिकानामेव सदृशानां न विरुद्धभते न ३० वैदिकानाम्' इत्यत्र समाधानम् - सर्वेबास' इति । न हि वैदिका नाम लौकिकेभ्यो विशिष्यते ।
"य एव लौकिकाः त एव after: " [ शाबरभा० १।३।३० ] इति प्रसिद्धेः । ततः सादृश्यबलादपि दर्शनस्य पारायोपपत्तेः न ततः शब्दनित्यत्वप्रतिपत्तिः, अन्यथानुपपत्तेरभावात् । तत्रार्थापत्त्यापि तस्य बाधनम् । 'सर्वेषाम्' इत्यनेन इदमप्यावेदयति । सादृश्य
१ "नियस्तु स्यात् दर्शनस्य परास्थात्"- जैमिनिसू० १११।१८ | न्यायकुमुद० दि० पू० ७०१ ॥

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521