Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
३८७-८८]
३ प्रवचनप्रस्तावः
सर्वमेतच्छ्रुतज्ञानम् [अनुमानं तथागमः ] । इति ।
सर्व निरवशेषम् एतत् प्रकृतं स्मरणप्रत्यवमर्शतर्क लक्षणं श्रुतज्ञानं परोक्षप्रमाणम् अस्पष्ट्घात् । इदमेवमिति ज्ञानं स्पष्टमेव सन्निहितविषयत्वादिति चेत् न तस्यापि 'साकेतिताभिलापयोजनाया स्पष्टत्वात् । कथं तर्हि तच्छ्रुतमेव स्पष्टशिस्यापि भावात् ? न चेदं ज्ञानद्वयमेव एकस्यैव विकल्पेतरतयेव स्पष्टेसरस्यापि प्रत्यवभासनात्, अन्यथा सन्तानान्तरर्वदप्रतिसन्धानप्रसङ्गादिति चेत् सत्यमिदं श्रुतत्वकथनं तु तत्र साभिलाव - विषयप्रतिपत्त तदंशस्यैव प्राधान्यात् । ततो युक्तं स्मरणादेः 'परोक्षत्वम् ।
५
३६३
अर्थापत्तिस्तर्हि प्रमाणान्तरमिति चेत्; न; तस्या अनुमानत्वात् व्याप्तिसामर्थ्या दुत्पत्तेः । बहिर्व्याप्तिरभावादर्थापत्तिरिति चेत्; नः अनुमानस्याप्यन्तर्व्याप्तिरेव गमकत्वस्थ निरूपणात् । एतावता च भेदे पक्षधर्मवत्यास्ततस्तद्विकला किन्न प्रमाणान्तरम् ? अन्यथानुपपत्तेरविशेषादिति चेत्; अत एवानुमानादपि न भवेत् ।
अभावज्ञानं तु भूतलादौ केवल्यमात्रे प्रत्यक्षम् निषेध्यविशेषशेषहिते प्रत्यभिज्ञानम्, अविनाभावापेक्षायामनुमानम्, वचनमूलत्वे चाग्रम इति न प्रमाणान्तरम् । अनुमानागमयोश्चास्पष्टप्रतिभासत्वान्न परोक्षाद्भेदः । तदाह- 'अनुमानं तथागमः' इति । न केवलं स्मृत्यादिकमेव श्रुतज्ञानम् अपि त्वनुमानं तद्वदागमश्चेति ।
कथं पुनरागमः प्रमाणमिति चेत् ? आह
१०
१५
सम्प्रदायाविघातेन यदि तवं प्रतीयते ॥ ८७ ॥ इति ।
सर्वज्ञोपदेश मूलमुपदेशपारम्पर्य सम्प्रदायः तस्या विधातोऽविच्छेद स्तेन तत्त्वम्
आगमवाच्यं यदि प्रतीयते प्रमाणमागमो नान्यथा । तथा च तत्प्रतिपत्तिर्भगवत्प्रवचनादेव, शक्यपरिच्छेदे वस्तुनि प्रत्यक्षादिना संवादस्यान्यत्र विसंवादानवभासस्य च शास्त्रलक्षणस्य २० तत्रैव प्रतिपत्तेः प्रत्यागमेषु च विपर्ययात् । ततः स्थितं प्रत्यक्ष परोक्षं चेति द्वे एव प्रमाणे इति । किं पुनः प्रत्यक्षं किं वा परोक्षमित्यत्राह -
I
मा परोक्षमपरं प्रत्यक्षं प्राहुराञ्जसम् । इति ।
१
शामिला प्रा०, ब०, प० । २क्षापिवि- आ०, ४०, प०३ -मप-प्रा० ब०, प० । ४ - णस्य च - झा, ब०, प० ५ - नस्यैवावन- श्रा०, ६०, प० ।
"मतिश्रुतावधिमनः पर्यय केवलानि ज्ञानम् ।" [त० सू० १९] इत्यत्र पाठापेक्षयाऽऽदौ भवत्वात् आधे मतिश्रुते ते प्राहुः प्रतिपादयन्ति सूत्रकारादयः । किम् ? परोक्षं प्रमाणम् । २५ परोक्षत्वञ्च तयोरिन्द्रियसत्रिकर्षलिङ्गादिभिरुत्पाद्यमानत्वात् 'पररुक्ष्यते सिध्यते इति परोक्षम्' इति व्युत्पत्तेः । अपरं ताभ्यामुत्तरम् अवधिमनः पर्ययकेचलभेदं ज्ञानं प्रत्यक्षं प्राहुः । प्रत्यक्षत्वमात्ममात्रापेक्षत्वात् अक्षमात्मानं प्रति गतं कारणत्वेनाश्रितं प्रत्यक्षम्' इति व्युत्पत्तेः । न च मतिज्ञानादेरपि प्रत्यक्षत्वम् आत्ममात्रापेक्षस्यैव तत्त्वोपगमात् मत्यादौ च तदभावात् । तदिदमुभयमपि प्रमाणम् आञ्जसं न व्यवहारमात्र परिकल्पितम् ३० परमार्थतः प्रमाणस्याभावे कल्पनयापि तदसम्भवस्य निरूपितत्वात् । कथं तहि मतिज्ञान. "स्यैवमवग्रहादिभेदस्य प्रत्यक्षत्वमुक्तम् । आत्ममात्रापेक्षत्वाभावादिति चेत् ? अत्राहकेवल लोकशुद्ध व मतेर्लक्षण संग्रहः ||८८ || इति ।

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521