Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 426
________________ ३६२ न्यायविनिश्चयषिवरण [३८६ साधनम् अध्ययसायः नदुपमा प्रमाणम् । न चेदमप्रमाणमेव, प्रत्यक्षस्मरणविषयत्वादिति शक्यं बक्तुम् ; प्रत्यक्षेण सादृश्यस्यैव स्मरगेनापि गोरेव केवलस्य ग्रहणात्, न तयोरन्यतरस्येतरविशिष्टस्य । तत्र तूपमानमेव प्रमाणं तत एव तस्य प्रतिपत्तेः । तदुक्तम् - "तस्माचस्मयते तत्स्यास्सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ प्रत्यक्षेणावयुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतः सिद्धरुपमानप्रमाणता ॥' [ मो० दलो० ३।११५ उप० श्लो० ३७, ३८ ] यदि वा, पूर्व 'गौरिब गवयः' इत्यनिदेशवचनात् पुनरटवीगतेन च प्रत्यक्षतः प्रति१. पन्नः प्रसिद्धोऽर्थो गत्रयः तस्य साधयत्तिद्वचनादिसहायात् यत् साध्यस्थ 'सोऽयं गवयशब्द वाच्योर्ध्वः' इति संज्ञासंज्ञिसम्बन्धम्य साधनं प्रतिपत्तिः तदुपमानं तत्फलम्, 'साक्षात्प्रत्यक्षागमसामनघा एदोपमानत्वात । न चेदं प्रत्यक्षमेव : आगमध्यपेक्षणात । नाल्यागम एव ततः सामान्येनैव साध्यस्य, अतश्च विशेषतः प्रतिपत्तेः, उपक्रम भेदानागमादस्यान्तरत्वोपपत्तेः, उपमानतयैव प्रमाणत्वाबकल्पनमस्येति मीमांसका नैयायिकाइव प्रतिपन्नाः । तान्प्रत्यतिप्रसङग १५ दर्शयन्नाह यदि किश्चिद्विशेपेण प्रमाणान्तरमिष्यते । अमिताथै मालानां पहुगेदः सम्पदा नि । प्रमिताथों मीमांस कस्य गवादिः प्रत्यक्षादिना तस्यावगमात् नैयायिकस्य संज्ञासंशिसम्बन्धः तस्याप्यागमतोऽध्यवसायात् । तत्र यदि किञ्चिविशेषेण अल्पभेदेन प्रमाणान्तरं प्रत्यभिज्ञाना२० दुपमासमन्यत्प्रमाणम् इष्यते तदा प्रमाणानां बहु यथा भवति तथा भेवो नानात्वं प्रसज्यते । तथाहि गवय एव गो: समान' इतिवत् तमालात्तालदुमो दीर्घः बिल्वादामलकमल्पं क्षीरादपीआरमो' मधुरतरो माथुराः पाटलिपुत्र केभ्य' आइयतरा इत्यादिज्ञानं प्रत्यक्षस्मरणविषयविशिष्ट दीर्घाल्पादिभेदोपाधितालामलकादिगोचरम् उपमानादन्योन्यतश्चानन्तर्भावेन भिन्न जातीयमेव प्रमाणमितिन षट्प्रमाणनियमव्यवस्थापनं मीमांसकस्योपपन्नं भवेत् । तथा "गवय२५ दशिन एक तद्विसदृशो महिए इति च ज्ञानस्य प्रमाणान्तरत्वात् । शक्यं हि वक्तुम् - प्रत्यक्षणावबुद्धेऽपि वैधम्य महिपे स्मृते । विशिष्टस्यान्मतः सिद्धेस्तम्यवान प्रमाणता ।।१८२५।। इति । नथा नैयायिकस्यापि न प्रमाण चतुष्टयनियमकल्पनं प्रमिद्धसाधादिवान्यतोऽप्यमेकधा संज्ञाशं शिप्रतिबन्धबुद्धेर्भावात् । तथाहि-क्षीरनीरविभागकारी हंसः, षट्चरणो मधु३० करः, एकविषाणो गण्डकः, श्वेतसिंहासनालङ्कृतो राजा', इति विश्वस्तबचनात् प्रतिपद्य पुनह सादिकं पश्यतः स एप हंसादिवाच्योर्थ इति प्रतिपत्तेहुलमुपलम्भात् । प्रत्यभिजबाल्पत्वादिज्ञानं प्रागुपलब्ध स्यब तस्य पुनर्विशिष्टतया सहकलनादिति चेत् ; सिद्धमुपमानस्थापि तत्त्वमविशेषात् । भवतस्ताहि स्मरणादि किन्नाम प्रमाणमिति चेत् ? आह साशात्तस्प- श्रा०, २०, ५०।२ प्रमिसार्थः प्र- श्रा, ब, प. | ३-घरयास्वगतोऽध्यश्रा०, ब०, प०।४-सा मधुरा माधुरा: पा-पा, प., प० ।५-पादुए- मा०, २०, ५० । ६ -ति नई प्रमा- श्रा० ब०, प० । ७ गवं तु दशि- प्रा०, ब., प । ८ प्रतिसम्मन्धप्रसिद्धीमा० ब०, १०| -सयापि स-श्रा०००!

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521