Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 425
________________ ३।८५] ३ प्रवेचनप्रस्ताषः ३६१ न हि अनुमानं वस्तुप्रतिपत्तये 'पररभ्यनुज्ञानम् वस्तुनः सर्वात्मना प्रत्यक्षतः एवाधिममात् । "तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः ।" [प्र. वा० ३।४४ ] इति वचनात ! अपितु पशः क्षणिमनिशा जला गोत्रधारोपो नित्यादिविकल्पः तस्य व्यवच्छेदः तस्य प्रसिद्धये "मारया निश्चीयसे नेति साधनं सम्प्रवर्तते।" [प्र. वा. ३।४४ ] इत्यभिधानात् । भवत्येवं तथापि किमिति चेत् ? उच्यते; लिङ्गादनुमान सम्वन्धप्रतिपत्तौ । न च तत्र प्रत्यक्षस्य सामर्थ्यम् ; सन्निहितमात्रविषयत्वात्, साकल्येन च तत्प्रतिपत्तावनुमानोपपत्तिः, अन्मयाव्यभिचारसम्भवात् । सकलविषयमेव योगिप्रत्यक्षमिति चत, न; तस्यापि विषयकार्यवेन कारण' एत्र प्रवृत्तेः । कारणमेव तस्य समिति चेत् तहि तत्समदेशकालमेव सकलमपि जगत कार्य भवेत्, एकसामग्रअधीनत्वात्, अन्यथा रूपादिकमपि तथा १० न भवेदिति न रसदेशादौ रूपादेरनुमानं भवेत् । सत्यपि ततस्तत्प्रतिपत्तिरसत्कल्पव निर्विचारत्वात्, मणभङगादिवदिति न ततोऽनुमानमुपपन्नम् । नापि मानसप्रत्यक्षतस्तप्रतिपत्तिः, ततः स्वरूपवेदविकलादर्थज्ञातरेत्र "विमखझान" इत्यादिना प्रतिक्षिप्तत्वात । एतदेवाह-अतो हेतुय्यवच्छेदेऽनस्थितिः इति । भावप्रधानमत्र हेतुपदम् । हेतोर्हेतुत्वस्य साध्यसम्बन्धस्य अतः प्रकृतात्प्रत्यक्षात, १५ व्यवच्छेवे विशेषेण साकल्यलक्षणेनाबच्छेदोऽवबोधः "तस्मिन् अवस्थितेरुत्पतेरभावोऽन.. वस्थितिः अनमानस्येति विभक्तिपरिणामेन सम्बन्धः । भवत्वनमानादेव तदअवन्छेद इति चेत् न; तत्रापि तदतद्विकल्पात्तदभ्युपगमेऽनवस्थित रेव दोषात् । तदाह-अत इत्यादि । अतः प्रकृतादनुमानात्-'तस्मादेव तद्वय बच्छेदेऽनुमानम्, अनुमानाच्च तद्व्यवच्छेदः' इति परस्पराश्रयादनस्थितिः, उभयोरप्यप्रतिष्ठानात् । अन्यतस्तद्वयवच्छेदे तत्राप्यन्यतस्तव्य- २० वच्छेद इत्यनवधेरनुमानपरम्परायाः प्राप्तेः ततोऽन्यदेव लत्र प्रमाणमभ्यनुज्ञातव्यम् । तदाहअत इत्यादि । अतः आभ्यां प्रत्यक्षानुमानाभ्याम् अहेतुष्यवच्छेने हेतुव्यवच्छेदाभावे नवस्य प्रत्ययस्य सम्बन्धप्रतिपत्तिनिबन्धनस्य प्रमाणस्य स्थितिः अविनलनम् । न च तत्ताभिधानं प्रत्यक्षमेव ; विचारकत्वात, प्रत्यक्षस्य च विपर्य यात् । नानुमानमामि : अलिङ्गजस्वात् । अतस्ताभ्यामन्यदेव प्रमाण निरूपित स्मरणवत् । ततः प्रतिषिद्धमिदम्-"न प्रत्यक्षानुमान- २५ व्यतिरिक्त प्रमाणम्" [ _] इति; स्मरणतयोस्तद्व्यतिरिक्तयोरेवं' प्रमाणवात् । साम्प्रतमुषमानस्य प्रत्यभिज्ञाविशेषत्वेन प्रमाणान्तरत्व मपाचिकीर्षुस्तदेव तावत्परपरिकल्पनया दर्शयति उपमानं प्रसिद्धार्थसाधात्साध्यसाधनम् ।।५।। इति । गोदर्शनाहितसस्कारस्याटध्यां पर्यटतः प्रसिद्धोऽर्थो गवयः तस्य साधर्म्य सादृश्यं सतो गवानस्मरणसहायात साध्यस्य सादयविशिष्टस्य गो:, तद्विशिष्टस्य वा सादश्यस्य यत -- - सी-तारि०। २नाकारणं विषयः इति सौगतरतावात'-तारि०1३ "प्रत्यक्षात् हणमादिप्रतिपत्तिया- ता.दि० । ४ न्यायषि क्षो. १२१९ । ५ "प्रत्यक्षात साध्यसम्बन्ध स्थावबोधे सौगतरक्रियमाणे प्रत्यर्थः।"-ता० टि०। ६-पितं स्मर- सा, पा, प.। -रेव प्रमाण-पा०, व०, ५०।८-मुपाचि-पा०, २०, प018 -कल्पनाया भा०, २०, ५० न्यायसू० ॥१॥

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521