Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 432
________________ न्यायविनिश्वयविवरणे [ ३८ क्वचित्तदतिशयस्य परिनिष्ठितत्वम् । तथा हि यदतिशयवत् तत् क्वचित्परिनिष्ठित यथा परिमाणम्, अतिशयवांश्च कर्मणां क्षय इति । यत्र च तत्परिनिष्ठा तज्ज्ञानं सर्वविषयं भवति । तथाहि यद्यत्र व्यपगतावरणं ज्ञानं तस्य तद्ग्राह्यं यथा नीहाराद्यपगमे प्रत्यक्षस्य वृक्षादि व्यपगतावरणं च कस्यचिद् ज्ञानं सर्वत्रेति । तदेवाह - अविगलितेत्यादि । ५ योऽयमेवमवदभै 'वेद येति सकलविषयगं केवलं केवलज्ञानं नित्यमविनश्वरं निष्पर्यायमक्रमम् | उपलक्षणमिदं तेन निष्करणं निव्यवधानं च कदा तत्प्रवृत्तम् ? अविगलितो यः सकलाना शमां कर्म तदास्रवरूपाणां राशिस्तस्य विमाशे प्रवृत्तम् । कुतस्तद्विनाशोऽपीति चेत् ? तपस एव । तदाह- नैष्किन्यं तपो इति । वेति समुच्चये । तपो हि बहिरन्तर्विकल्पं तद्विनाशोपायं योऽयं वेद । कीदृशम् ? foesस्यम् । ननु तत्वज्ञान१० भावनं तपस्तत्कथं नैष्किञ्चन्यमिति च ेत् ? न; सत्येव तस्मिन्निस्पृहत्वरूपे तदुपपत्तेः । वा अत एवोक्तम्- "W ३६५ "समाधितन्त्र स्तदुपपत्तये येन गुणेन चायुजम् ।" [ ] इति । मेयोऽयं वदेत्युक्ताय नमाम इत्यादि सुगमम् । चतुर्थी तु सर्वत्र " गल्हाविभिब हुलम् " [ शाक० १।३।१३९ ] इति । ततः सूक्तम् त्रैकान्तक्षायिकाणामतिशयमवदर्भ व नानार्थ साध्यम्, नैष्किञ्च तपो वाऽविगलितसकल क्लेशराशेर्विनाशे । निष्पर्यायं प्रवृतं सकलविषयगं केवलं वेद नित्यम्, योsय तस्मै नमास्त्रिभुवनगुरवे शम्भवे शान्तये ते ।। पुनरपि शासनस्याराध्यत्वं फलवत्त्वेन दर्शयन्नाह युक्तायुक्त परीक्षणक्षमधियामत्याद राराधिनाम्, संसेव्यं परमार्थवेदसकलध्यानास्पदं शाश्वतम् । लोकालोककला व लोक नबलमझागुणोद्भूतये श्रभव्यादकलङ्कमङ्गलफलं जैनेश्वरं शासनम् ||६४ || इति ॥ जिनेश्वरस्येदं जनेश्वरं शासनम् । कीदृशम् ? परमार्थस्य जीवादेर्यो वेबो बोध २५ यञ्च सक 'धर्मशुक्लविकल्पं ध्यानं तयोरास्पदं शाश्वतं प्रबन्धतो नित्यम् । पुनरपि कीदृशम् ? अकलङमगलफल निर्दोषप्रशस्तविविधकल्पाभ्युदयप्रयोजनम् । आकुतस्तथेति चतु ? आह- 'बूदभवस्य ( अभवस्य ) भाव अभव्यम् आ तस्मादाभव्यादा 'मुक्तिपदादिति । तत्किम् ? संसेश्यमभियोक्तव्यम् । केषाम् ? युक्तायुक्त परीक्षणक्षमधियाम् उपपन्नेतरवस्तुविचारपटुतरप्रज्ञानाम् । कीदृशानाम् ? अत्यादराराधिनां प्रशस्तश्रद्धया आराधन३० शीलानाम् । तत्तेषां किमर्थं संसेव्यम् ? अत्रोत्तरं लोकेत्यादि । लोकालोकयोः याः कला विविधविकल्पाः अणुप्रभृतिप्रतिपत्तिवेद्या भागाः तासामवलोकनं निरवशेषदर्शनं तत्र बल' यस्य प्रज्ञागुणस्य तस्योद्भूतये इति । १ परिणाममति पा० ० ० २ विदेसि चा०, ब०, प० ३ दुपोपपत्तये श्रा०, ब०, प० । ४ धम्शुक आ०, ब०, प० । ५ ब्याडमवस्य भाव प्राभव्यमित्यपि पाठः । मन्यस्य आ०, ब०, ०६ - मुक्तिरादादि- ता० ७ -नामध्यादरा- आ०, ब०, प० ।

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521