Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 440
________________ माग पूह इकोसं. १ ५४२ १७० २ १८२ १५६ २ १५७ १२८ ३ २२४ २० २ २६८ १० १ २७६ १४ १ ४८८ १३७ २ २१६ १७७ २ २ ३४३ ६६ ५.. ३७ मानिकालाकारक भाग ४ श्लो०सं० २ १०३ ७३ | नित्यस्येच्छा प्रधानादि निलं सर्वगतं सत्त्वं नित्यः सर्वगतो शः सन् २ ३४५ ६०. नियमेनं न गृहाति २ ११४ ८८ | निरन्ययविनाचे २ ७१ ४२ | निराकारतरस्यैतत् २ ३३ १६ निरूपद्रवभूसस्य १ ४ १ निर्धाणमाह वेदोऽ २ २३६ २०९ निर्विकल्पं विकल्पेन २. ३२४ ४८ निव्यापारो हि भावः १ १७५ ९२ | निःश्रेयस परं त्ति ५ ४९८ १४८ निसातिशयाभावात् २ १२० ४५ | निहांसातिशयौ योषां १ ३१३ ५१ | नेक्षते न विरोधोऽपि नैकान्तक्षायिकाणां २७७ नैरन्त निरंशाना २ १२६ नैषा विकल्पना १४०२ ९९| नी चेपिण्डोऽणुमात्र: १ ३३७ ७१ | नो चरिभ्रमहेतुभ्यः नोपाधयो न तन्तः २ ३५६ ७५ | नौयानादिशु विभ्रा२ १४३ १११ | न्यायेन विजिगीषूणाम् २ १४० १०७ ६३ पदार्थशानभागानां १३ | परदुःखपरिज्ञानात २ ९२ ५५ ! परमाणुरतोऽन्यो वा २ २ ३०. परमार्थावताराय २ १३७ १०५ | परमार्थंकनानात्व २ ७६ ४९ | परसत्वमसत्तास्य १ ४८६ १३४ | परस्याप्यविरोधश्चेत् २ १९६ १७० परापर विवेकैका १७७ १५५ परिणामविशेषा हि १३ , परिणामस्वभावः परितुष्यति नामैकः परीक्षाक्षमवाक्यार्य२ १६९ १४४ परीक्षाशमवाक्यार्थ परोक्षशानविषयः २ १७२ १५० | परोक्षोऽप्यविनाभाय२ २७. १३ | पर्वतादिघिभागेषु २ ६५ न तयोः परिणामोऽस्ति नर्ते सदागमात्सिद्ध्येत् नधियो नान्यथेत्येते ननिरोधो निरोधे वा न भवेत् परिणामित्वान भेदेषु न सामान्ये ने भेदोऽभेदरूपत्वात् नमः श्रीवर्द्धमानाय न युक्तं निग्रहस्थान म वर्णपदधाक्याख्या न विकल्पानपाकुर्युः न विशेषा न सामान्य न सर्वयोग्यता साध्वी न स्वतो नापि परतः न स्वप्नेणिकादीनां न ससंवेदनात्तुल्य नधो वा नाम्ययाभूतः न हि केशादिनिर्भासो नहि जानु विज्ञानं न हि सत्त्र सतत्त्वं वा नात्यक्षं यदि जानाति नानाकारणलामानानाकारकविज्ञानं भानात्मविभ्रमादेवं नानाभ स्मात्तथा सम नानाय क्रमशो वृत्ते नानका न चैकत्र नानैकारणामा नानैकवचनाः शम्दाः नानेकान्तमहग्रस्ता. नामरूपादिहेतुत्वं नाग्यथानुपपन्ननान्यथा विषयानावश्यं चक्षुरादी. नाउस्मृतेऽभिलापोऽस्ति नाशस्यैकार्थरूपस्य नांशेवंशी न तेऽत्रानिर्णयेऽनिर्णयान्माशे नित्यस्यापि सतः ३३ २२४४ २१४ प १ १४. ७ २ २२४ १९४ २ १५८ १३० १ ३६९ २ १५. १२२ २ ११७ ८८ २ १५८ १२९ २ ३२८ ४९ २ १६० १३३ २ ३५६ ७६ ४८

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521