Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
३१३०]
३ प्रषचनप्रस्ताषः स्वनिर्णयावेदोऽपीति मुक्तं तत्साध्यतया निर्णयस्य तत्फलत्वम्। कथं पुनः सहमाविन: प्रमाणानिर्णय इति चत् ? प्रदापात्तमोऽमहारः कथम् ? सत्येव स्मिस्तद्भावादिति चेत् ; समानमन्यत्रापि । न *'सत्सहभावनियमः, प्रमाणस्य प्रागपि भावात् । तदन्यदेवेति चेत् ; न; अभेदस्यापि प्रत्यभिज्ञानात् । आत्मन्येव तत्प्रत्यभिज्ञानं न प्रमाणे इति चेत् । न ; प्रमाणादन्यस्य तस्य प्रतिक्षेपात् । तहि निर्णयः फलं कथं तेन प्रमाणस्य ध्यपदेश: "प्रमाणं स्वतो । निर्ममः" [ सिद्धिवि० परि० १ श्लो०२] इत्यादौ तनिष्पादनरूपेणव सद्व्यपदेशोपपत्तेरिति चेत् ; सत्यम् ; शक्तिभेदेनैव क्षयोपशमापरनाम्ना प्रमाण भावस्याभ्यनुज्ञानात् । निर्णयन तु तद्भावकथन तेनैवाव्यतिरेकेणाफलेन तद्भावो न निर्विकल्पनाधिगमेनेति ज्ञापनार्थम् । तेनापि तदवस्थितावतिप्रसङगः अकिञ्चिरकरादावपि दर्शने तत्प्रसद्धगात् । तथा च ध्यर्थमव्युत्पत्त्यादिव्यवच्छेदाय तत्र ज्ञानान्तरपरिकल्पनम् । अधिगमादपि तद्वयवच्छेद रूपादेव ।। सधवस्थितिश्च त्; सिद्धस्तहि निर्णयादेवासी, तादृगधिगमस्यंब निर्णयत्वात् । कथं पुनरेकस्येव ज्ञानस्य प्रमाणफलभावेन भेद: ? सर्वस्यापि वरतुनः स्वस्वभावव्यवस्थित्या निरंशस्यैवोपपत्तेः । सारूप्याधिगमे भेदेन वचित्तद्भावकलपनं तु व्यावृत्तिभेदादेव न तश्वत इति 'चेत् ; न; तद्भेदस्यापि क्वचित्तत्त्वतोभावेऽनेकान्तवादप्रत्युज्जी बनात् । तस्याप्यन्यतस्तद्भेदात् परिकल्पनायामनवस्थाप्रसङ्गात् । ततो दूरं गत्वापि तत्वत एव १५ व्यावृत्तिभेदमभ्युपगम्छता क्वचित्प्रमाणफलभाव तद्भदोऽभ्युपगन्तव्यः प्रतीतिवलस्याविशे गान् । वस्तुतो निर्भेदमेव ज्ञानं स्वतोऽवभासते, नाह्यादिभेदस्तु तत्र विप्लवकृत इति चेत; न; विप्लवस्यापि विप्लबान्तराद्भेदप्रतिभासित्वेऽनवस्थादोषस्य दुरिहरत्वात् । स्वतस्तत् प्रतिभासित्वे 'तुन निर्भागशान प्रतिष्ठा निष्ठितिः। अतो निराकृतमेतत्-'अविभागोऽपि मुरापात्मा" [प्र. वा० २।३५४ ] इत्यादि । तन्न अनेकान्तप्रवपे सौत्रान्तिकादेः कल्पनयापि २० प्रमाणफलव्यवस्थापनमुपपन्नम् । भवतु हि प्रमाणादिसकन्न विकल्पापरामृष्टमेव तत्त्वमिति घेत; न; तस्य प्रपञ्चतः प्रतिक्षिप्तत्वात् । ततः स्थितं तस्वनिर्णयः साक्षात्, आदानादिविस्तु पारम्पर्येण फलं प्रमाणस्येति । परमपि तत्फलं दर्शयन्नाह
निःश्रेयस परं प्रायः [केवलस्याप्युपेक्षणम् ||६०॥ इति । २५ निःश्रेयसं कैवल्म परं प्रकृष्ट पश्चिम वा प्रमाणस्य फलमिति सम्बन्धः । सति हि प्रमाणतः तत्त्वनिर्णये मिथ्यादर्शनादिपरित्यागेन सम्यग्दर्शना द्यभ्यासलः प्रादुर्भवग्नि:श्रेयसं परम्परया प्रमाणस्य फलमिति मन्यले, प्रायो बाहुल्येन तत्फलं सर्वत्राभावात् । सम्प्रति केवलज्ञानस्य फलं दर्शयति-केबलस्याप्युपेक्षणम् इति । सकलद्रव्यपर्यायगोचर निरतिशयं ज्ञानं केवलं तस्य उपेक्षणं सर्वत्रौदासीन्यं फलं तदपोहादिकफलान्तरस्या- १० भावात् । अपिशब्दात् सर्वविषयो निर्णयश्च "अज्ञाननाशो वा सर्वस्यास्य स्वगोचरे" [आप्तमी० श्लोक १०२] इति वचनात्, अज्ञाननाशस्य निर्णयरूपत्वात् ।
"सत्यं प्रमाणस्य निर्णीति: फलं सा तु तस्कार्यत्वेन ततो भिग्नव नानन्तरम्
१ तत्साहायनि- भा०, ५०, ५०। २-माणामाव- मा०, ०, प० । ३तनायो निर्विमा०,०प०।४सात-सा०। ५-फखतभेदो- सा०।६तु निर्भाग-आ. ५०, प० । ७-प्रतिमिहिका मा०1-निजत०।८-नाम्यासवः मा०,०, ०। ९ तबम्युमादिकफता.। १० स्वत्वं ममा-पा०,०प० ।

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521