Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
३३५
श]
३ प्रवचनप्रस्तावः आई ममात्रवो बन्धः संवरो निर्जरा क्षयः।
कर्मणामिति सत्कृत्य मेनाकारी समीहते ।।५३।। इति । समीहते संसारविनिवृत्ति प्रति यतते। कः ? प्रक्षाकारी विचारकरणशील: । कथं समीहते ? सस्कृत्य सादरं निश्चित्य । निश्चयप्रकारं च 'अहम्' इत्यादिना दर्शयति । प्रत्येकमत्र इति शब्दस्य सम्बन्धो मम शब्दस्य वास्रवादिभिः । अहमिति, ममानव इति, मम ५ बन्ध इति, मम संवर इति, मम कर्मणां निर्जरेति, मम तेषां क्षय इति च। तत्रात्मानमहमिति निदिशति अहम्प्रत्ययवेद्यत्वात् । तस्यासत्कार कस्य संसारो मोक्षो वा ? को वा तदुपाये प्रवर्तेत ? क्षणक्षीणचित्तप्रवाहस्य प्रतिक्षेपात् । तथा तस्यास्रबोऽपि कायबाइमनकर्मलक्षणः सत्कर्त्तव्य एव, तदभावे बन्धनिवर्तनाय समीहानुपपत्तेः । सत्कृते हि बन्धकारणे तस्मिन् तस्य तत्प्रत्यनीकानुष्ठानेन निवत्तंने निवतितो भवति बन्धो नान्यथा, कारणानिबर्तने कार्य निवृत्ते- १० रनुपपत्तेः।
सवमाय प्रकृतिरेर रानीहा मात्मा बन्ध तत्कारणयोरपि तत्रैव भावादिति चेत् ; न; "कंवल्या प्रवृत्तेश्च" [ सांख्यका० १७ ] इत्यनेनात्मन्येव तत्प्रतिपादनात्, अन्यथा तस आत्मव्यवस्थापनानुपपत्तेः। न हि अन्यव्यापारादन्यव्यवस्थापनमतिप्रसङ्गात् । नापि तत्रौपचारिकी समीहा; ततः परमार्थतः आत्मसिद्धरसम्भवात् । अन्यतस्तथा तत्सम्भवे १५ तत्प्रतिपादनवयर्थ्यात् । प्रकृतिगतमेव बन्धं निवर्तयितु प्रवृत्तिरपि तस्येति चेत् तदनिवर्त्तने 'कि तस्य स्यास् ? अन्यथा मुक्तवत्प्रवृत्तेरयोगात् । दुःखप्राप्तिरिति चेत् ; सिद्धस्तहि बन्धादेस्तव सत्कारो भावान्तरसत्कृतात्ततस्तस्य तत्प्राप्तरयोगात् । सापि विभ्रमादेव न तत्त्वत इति चेत् ; न; आत्मनि 'तदभावात् । सोऽपि विभ्रमादेवेति चेत् । न तस्याप्यात्मन्यभावात् । सोऽपि विभ्रमादेवेति चेत्, न; अनवस्थाप्रसङ्गात् ।' तात्त्विक एव तत्र विभ्रम २० इति चेतन; तस्य नित्यत्वे निर्मोक्षभावप्रसङ्गात । अनित्यत्वे तू सिद्धस्तव बन्धादः सरकार: तदभावे विभ्रमानुपपत्तेः । तथा कमनिर्जरापरिक्षययोरपि तदेकदेशसकलविश्लेषलक्षणयोः, अन्यथा तदुपाये संवरे तस्याप्रवृत्तः। नहि प्रेक्षावतः कस्यचित् परपरिशुद्धये स्वशरीरप्रक्षालनमुपलब्धम् । कथं पुनराबवादे: "सत्कर्तव्यत्वे कुतश्चिद् विनिवर्तन सत्कृतस्य तदयोगात् आत्मवत् । अस्ति च विनिवर्तनं तस्य अन्यथा तन्निबन्धनस्य संसारस्याप्य- २४ निवृत्त्या निःश्रेयसाभावापत्तेः। अतो रज्जुसादिवत् असन्नवालवादिरिति चेत; असतः कुतस्तस्य प्रत्यवभासनम् ? आत्मन इति चेत् : न; तस्य तत्त्ववेदित्वेन तदनुपपत्तेः, रज्जुतत्ववेदिनस्तत्र सर्पप्रतिभासस्यानवलोकनात् । प्रसिद्धं च तस्य तत्ववेदित्वम्-"सत्यं ज्ञानममस्तं ब्रह्म"[ तैत्ति०२।१।१] इत्यादेः श्रयणात् । तन्नारमनस्तस्यावभासनम् । जीवत इति चेत्न; तस्यापि तत्त्वज्ञानरूपत्वे तदनुपपत्तेः । मिथ्याज्ञानरूपत्वे तस्य तद्रूपं तत्प्रसवप्रबन्धश्च २० यदि सन्नेव सन्नेवास्वादिः तस्यैवात्रवादित्वात । असम्नेवेति चतः कथमसो जीवस्य: असतस्तद्रूपत्वानुपपत्तेः । इत्थमेतत्, केवलमविवेकज्ञानादसद्रूपमपि तद्रूपमिव प्रतिभातीति बेत; न; विवेकज्ञानस्यापि तस्वतस्तद्रूपत्वे स एव प्रसङगः तात्त्विक एवानवादिरिति, सम्झानतत्प्रसवप्रवाहस्य बालवादित्वात् । तस्याप्यतात्विकत्वे तद्रूपत्वाव्यवस्थितेः । तस्याप्य
१ विचारण करण-सा । २-प्रति-सा । ३ सांस्यः माह । ४ सस्पैवेति बाल, बा, प ५ किम स्यात् पा०, ०प०।६ पुरुष एव । ७ पुरुषस्य | सजावा-मा०, 40, प० । बिनमामाचात् । ९ विनमोऽपि । १०'सव सस्कार' इति सम्बन्धः 1 ११ तर-मा, ब०, प..

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521