Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
[३६८
રૂ.૨
स्यायविनिश्चयबिवरणे ___"यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" [सं. २०४-५] इति । ततो युगपदत्सदसत्वाभ्यां तस्य वक्तुमशक्यत्वात् अवाच्यत्वम्, न क्रमेण नापि धर्मान्तरः, यगपदपि पदद्वयेनंबर एकपदेन तु शतशानचोः सन्छब्देनैव सकृदपि ताभ्या तर
सम्भवादिति स्याद्वादस्यायमुल्लासः । तथा 'अस्ति अवक्तव्य एव' इत्यत्र अस्त्येति वचनात् ५ स्वरूपादिवत् पररूपादिनाऽपि अस्तित्वस्य, अवक्तव्य एवेत्यभिधानाच्च तयोः क्रमेणेव
अकमेणापि अवक्तव्यत्वस्य प्रसक्ती स्यात् पदेन प्रत्यवस्थापनम् । तेन स्वरूपादिनवास्तित्वम्, योगपद्येनेवावाच्यत्वं घायद्योतयता विपर्ययेणास्तित्वावाच्यत्वयोः प्रत्याख्यानात् । एनमुत्तरत्रापि वक्तव्यम् । ततो युक्तो भगविकल्पेषु स्यात्कारस्य प्रयोगः फलबत्त्वात् । नन्वेवं घटमानयत्यादेलौकिक'स्य शास्त्रीयस्य च "सम्यादर्शमशानधारित्राणि मोक्षमार्गः"" [त. सू० ११] इत्यादेवचनमार्गस्य स्मादेवकारप्रयोगवकल्यात्तत्पक्षभावी दोषः प्राप्नोतीति चेत् सत्यम् ; यदि तदापि तदर्थस्य 'प्रतिपत्तिर्न भवेत् । न चैवम्, प्रकरणादिना तदापि तद्भावात् । तदेवाह
मयोगविरहे जात. पदस्यार्थः प्रतीयते । इति ।
जातु कदाचित् प्रकरणादिसन्निधिसमये परस्य स्यादित्यादेः प्रयोगस्य विरहोऽनु१५ च्चारणं तस्मिन् सति अर्यः स्यात्कारादेरभि'धेयः अतिप्रसङ्गानुक्तकल्पत्वनिवृत्तिलक्षणः
प्रतीयते प्रकरणादिसहायादेव शब्दादरगम्यते। तन तत्र तद्विरहभाविदोष: तद्विरहेऽप्यर्थत एवं तस्य निवर्तनात् तदर्थस्य सद्वि रहे प्रती ः। कथमिदानीं तस्य तदर्थत्वम् ? अन्यतः प्रतीयमानत्वादिति चेत् ; किमतावता तदर्थ स्वाभावः ? क्वचित्सैन्धवशब्दादवगलस्यापि
लवणस्य लवणशब्दार्थत्वानिवृत्तेः। ततो यथा प्रकरणादिबलादयधृतस्यापि लवणस्य २० लवणशब्दार्थलं तच्छब्दस्य तत्र प्रयोगाईत्वेन शब्दतदर्थतत्त्ववेदिभिरभ्यनुज्ञानात्, तथातिप्रसङ्गादिनिवर्तनस्यापि स्यात्काराद्यर्थत्वं तदविशेषात् । एतदेवाह
स हि शब्दार्थतत्वहस्तस्येति व्यपदिश्यते ॥६॥ इति । स तन्निवृत्तिरूपोऽर्यो हि यस्मात् तस्य स्यादिस्यादेः पदस्य इति ध्यपदिश्यते शब्दार्थतस्वीः शब्दार्थयोस्तत्त्वं वाच्यवाचक भावं जानद्भिर्न बालाबलादिभिः तेषां गतानुगति२५ प्रवृत्तानां तमपदेशशक्त्यभावात् । तस्मात् स तस्येति प्रतिपत्तव्यम् अन्यत्रापि तद्व्यपदेश
निबन्धनत्वाच्छदार्थसम्बन्धप्रतिपत्तेरिति मन्यते । कुतः पुनरयं नियमः सर्वत्र कुतश्चित प्रतिपत्तव्य एव स्यात्कारादेरर्थ इति चेत् ? उक्तमत्र-'अन्पयातिप्रसङगादिनिवर्तनस्यासम्भवात्' इति। तथाहि-सम्यग्दर्शनादिवाक्ये "पद्यनवधारणं तदा सम्यग्दर्शनादिरेव
नापरो मोक्षमार्ग इत्यन्ययोगध्यवच्छेदस्य, स च "मोक्षस्य मार्ग एव नामार्ग इत्ययोगव्यु३० दासस्य, तस्य मागों भवत्येवेत्यन्तायोगव्यपोहस्य चाप्रतिवेदनादनुक्तकल्पं वाक्यं भवेत्,
स्वार्थस्यास्वार्थव्यवच्छेदेनानभिधानात् । ततो विद्यत एव नियमादेवकारार्थस्य प्रतिपत्तिः, ध्यवच्छेदस्यैव तदर्थत्वात् । तथा स यदि मार्ग एव मोक्षस्य सर्वदा किन्न स्यात् परिणति
१ पावतुम-पा०प०प०। २-कवाक्यस्य ना, य०, ५०। ३ -मार्गस्य स्यादेव - मा, १०, १०। ४-पत्तिनं चैवं भा०, घर, ५०। ५ -सहावस्तवे -प्रा०, ८, १०। ६ धेयातिप्रसागर- मा०, ०। ७-प्यर्थ एव चा०, पर प०।"सत्यरवेशता" -ला. रि०।। -सहामित्र -मा, ब०, प० । १० पचव-पा०, २० । पदव-५०।११ मोचमार्ग प० ।

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521