Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 422
________________ ३५८ न्यायविनिश्चयविवरणे तत्राभाव इति न पुनरुच्यते । तत्सरिक्षयनिबन्धनत्वादेव तस्य करणमव्यवधानातिवर्तिन केवलरवमपि प्रत्येयम्, तदनतिवर्तिनि तत्परिक्षयस्यास्मदादिवदसम्भवात् । अत इदमुक्तम्अज्ञानपेक्षणात् इति। अक्षाणामिन्द्रियागाम् । उपलक्षणमिदम् तेन देशकालपरिपाटी लक्षणस्य क्रमस्य देशकालस्वभावतिरोधानलक्षणस्य व्यवधानस्य चानपेक्षणादिति प्रत्येयम् । तेषा५ मनपेक्षणं च तदतिक्रमेण प्रवृत्तिरेव । अक्षापेक्षमेव साक्षात्करणमस्मदादी प्रतिपन्नम्, तत्कथं तदनपेक्षायामिति चेत् ? न अस्मदादावपि मलविश्लेषविशेषादेव सत्यस्वप्नादी तत्प्रतिपत्तेः । यद्येवं जाप्रतोऽपि किं तत्रापेक्षयेति चेत् ? तत्रैव गोलकादिरूपे साक्षात्क्रियातोलापगमविशेषस्य भावात् न पुनः तस्यैव तद्धेतुत्वात् । उक्तं चैतत् -""कर्याश्चत्स्वप्रदेशेषु " इत्यादिना । तत्र तचेतुत्वव्यवहारश्चोपचारात् । ततो युक्तं भगवतस्तदनपेक्ष मेव तदर्थ साक्षा१० करणम्, ततश्च प्रवचनबलात् तदर्थवेदिनो गणधर देवादेश्च विशेष इति । 1 २० कलावर परिक्षाविर्भूतमपि कथं तदशेषविषयमिति चेत् ? अत्राहarrrrrr विच्छेदे ज्ञेयं किमवशिष्यते । इति । We areस्वपरविषयपरिज्ञानस्वभावस्य अन्यथा व्याप्तिज्ञानासम्भवेनानुमानाभावप्रसङ्गात् साक्षाद्वेद्यं किं नाम अवशिष्यते न किञ्चित् सर्वमपि तस्य साक्षात्कर्तव्य१५ मेव । न चैवमतिप्रसङ्गः, सकल बांधावरण विलय एवं तदनवशे पत्नसम्भवात् । अत एवोक्तम् आवरमविषये इति । यद्येवमशुचिरसादेरपि साक्षात्करणात् तस्य तद्भक्षणादिदोषः स्यादिति चेत् सत्यम्, यदीन्द्रियप्राप्तस्य साक्षात्करणम्, न चैवम्, भगवतोऽक्षानपेक्षदर्शनत्वात् । तदाह् २५ [३।७६८१ अवाप्यकारिणः [तस्मात् सर्वार्थानवलोकते ] |||७६ || इति । इन्द्रियेण विषयमा करोति निश्चिनोतीत्येवं सीलस्येत्यर्थः । सम्प्रत्युपसंहरतितस्मात् सर्वार्थानवलोकते । इति । I सुबोधमेतत् । 'सर्वावलोकनमेव दर्शयन्नाह शास्त्रे दुरवगाहार्थतत्त्वं दृष्टं हि केवलम् । ज्योतिर्ज्ञानादिवत्सर्वं स्वत एवं प्रणेतृभिः ||८०|| इति । शास्त्रे प्रवचने यदभिधेयत्वेनावस्थितं प्राकृतप्रज्ञे दुरवबोधत्वाद् दुरवगाहमर्थानां सूक्ष्मान्तरितदूराणां तस्वम् आत्मीयं रूपं तत्सर्वं निरवशेषं दृष्टं हि दृष्टमेव । हिरवधारणे । कैः ? प्रणेतुभिः correत्रकारः । कथं प्रणेतृभिः ? केवलम् उपदेशाद्यनपेक्षं ज्योतिर्ज्ञानं ज्योतिःशास्त्रम् आदिशवादायुर्वेदादि तमेव तद्वत् । यथा ज्योतिःशास्त्रादौ ततत्वं दृष्टं तैः तद्दर्शनस्य समर्थितत्वात् तदन्यदपि सर्वं ततैर्दृष्टमेव अन्यया तद्विषयानुपदेशालिङ्गा३० नन्वयव्यतिरेकाविसंवादिशास्त्रप्रणयनानुपपत्तेः । अनुपदेशादयः प्रणपनविशेषणत्वेन संहता" एत्र कस्माद्धेतवः न प्रत्येकमपि ? इति चेत्; अत्राह संघातो हेतुरेतेषां पृथगन्यत्र सम्भवात् । इति । १ विमल आ०, ब०, प० २ ज्याविभा० २ ० २२२ । ३ - नान नर मुख्यध्यत्र - प्रा०, ब०, प० । ४ सर्वार्थानवत्र- चा प०५ - एकमा ० ० ० ॥

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521