Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 418
________________ ३५४ न्यायविनिश्चयविवरणे [२७१-७३ माञ्छता व्याख्यातन् प्रति विफलमपि तद्वादप्रणयनं तदत्रामविकलप्रतिपत्रपक्षया सफल तथा म्यात्कारादिनिपातप्रयोगोऽपि । को सहि म मपुर । यदि सौगतादयो जडवृतय इति चेत् ? अत्राह-- सर्वथैकान्तविश्लेषतत्वमार्गव्यवस्थिताः । व्याख्यातारो विवक्षातः स्यानादमनुरुन्धते ।।७१]! इति । व्याख्यातारः परप्रत्यायनप्रवृत्ताः स्यावावं स्याच्छन्दम् , उपलक्षणमिदं तेनैवकारमपि अनुरुन्वते स्वीकुर्वन्ति विवक्षातो विवक्षया तेन विषयावद्योतनेच्छया । कीदृशास्ते ? सर्व. बैंक विश्लेखो व्यपोहो यस्मिस्तत्वं तस्य मार्गोऽन्वेषणं प्रत्यक्षादिरूपं तब व्यवस्थिता इति । जात्यन्तरं तत्त्वमेकासव्यवच्छेदेन' प्रत्यक्षादिना निश्चिन्वत्तो व्याख्यातार: तदवद्योत नाय १० स्याद्वादमवलम्बन्त इति यावत् । प्रमाणप्रसिद्धत्वादेवानेकान्त संशयादिदोषप्रसङ्गोऽपि प्रेक्षावतां नायतरतीत्याह अनेफलक्षणार्थस्य प्रसिद्धस्याभिधानतः । संशयादिप्रसङ्गः किं स्याद्वादेऽमृदचेतसः ॥७२।। इति । संशय आविर्यस्य विरोधादेस्तस्य प्रसङ्गः किं नैव । क्व 'कस्य ? स्याद्वावेऽनेकान्त१५ वादे अमूढचेतसः प्रबुद्धवृद्धेः । कुतः स न ? इति चेत्, अनेकलक्षणस्य क्रमाक्रमानेकरूपस्य अर्थस्य चेतनेतर वस्तुनः प्रसिद्धस्य प्रमाणनिर्णीतस्य अभिधानतः स्याद्वादेन प्रतिपादनात् । ततस्तत्र संशयादिक्रमपलोकयनचं तादि रमूढचे ता न भवतीति मन्यते । हेयोपादेयतत्त्वमेव सोपाय प्रयत्नतः प्रनिपादयितव्यं पुरुषार्थोपयोगात् किमनेकान्त प्रतिपादनेन विपर्ययात् इति चेत् ? नास्ति विपर्यय: सर्वस्यापि वस्तुतस्वस्पानेकान्तपर्यवसितत्वज्ञापनेन एकान्त२० शासनेषु हेयादितत्त्वसस्त्राभावनिवेदनार्थत्वात् तत्प्रतिपादनस्य । तदेवाह-- साकल्येनेह सामान्यविशेषपरिणामधीः । मिध्यकान्तमवादेभ्यो विदुषो विनिवर्तयेत् ।।७३|| इति । मिथ्यकान्ताः सर्वश्रकान्ताः तेषां प्रयावा,' 'सर्वमपि तत्त्वं सामान्यरूपमेव विशेषास्मैव परस्परधिविवतोभयस्त्रभावमेव विचारायोगादुपप्लुतमेव सांवृतमेव' इत्यादयो बचन२५ प्रबन्धाः तेभ्यो विषुषो विद्वज्जनान्स विनिवर्तयेत् निःश्रेयसाथितया तत्प्रतिपादितोपायानुष्ठाने "प्रबृत्तान् प्रनिनिवर्तयेत् । का पुमरेत्रमिति चेत् ? सामान्यविशेषपरिणामधीरेवर । सामान्य द्विविध "तद्भवसामान्य तिर्यक्मामान्यं च, विशेषोऽपि द्विविधः एकद्रव्यगतोऽनेकद्र व्यगतश्च नावेब परिणामस्तस्य त्रुद्धिः । क्व सा सादृशीति चेत् ? इह अस्मिन् चलनेतरात्मन्यर्थकलापे । कथम् ? साकल्येन सामस्त्येन । तदनेनानुमानिको "तबुद्धिरिति प्रतिपादितं भवति, १ गच्छतौ प्रा०, ब०, प० । २स्तत्त्वे स तस्य प्रा०, २०, ५०। ३ सस्य प्रा०, २०, प० । ४ इष्टयम् -हेतुवि० टी० पृ. ९८, ०५ । प्रकटि० पू०१८५ । ५-सप्रवाईन ग्रा०, ब०, प। ६ "पुरुषार्थानुफ्योगात्" -तारि। ७ - सवगरवा-प्रा०, ०, ५०1८ धावः पा, ब०, १० | १-चारमभावमेव प्रा०, ०प०।१०-प्रसाः ग्रा०, २०, ५० | ११ -नाहिनिव-मा०, २०, ५०॥ १२ प्रवृत्ता प्रवर्त-घाम, प० । १३ -धीरेवं मा०,०, प० । १४ तनाव सा-मा०, ब, प. १५-तश्च परि-माल, प०,१०। १६ बुद्ध प्रा०,०,१०।१७ त रिति प्रा० ब०, ५० ।

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521