Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
३।६९-७० ]
३ प्रवचनप्रस्तावः
६५३
विशेषादेरपेक्षणीयस्य सर्वदाप्यभावादिति चेत् सिद्धा तर्हि स्यात्तदम्यापि नियमनो विषयप्रतिपत्तिः, अपेक्षणीयस्य चद्विशेषादेरेव तस्य स्वान्मार्ग एव स्यादमार्ग एव स्यादुभय एव स्याववक्तव्य एव स्यान्मागोऽवक्तव्य एव स्वादमार्गेऽवक्तव्य एवं स्वादुभयोऽवक्तव्य एव इति सप्तभङ्गी प्रतिपत्तव्या । तथा अन्ययोगात्यन्तायोगव्यवच्छेदेऽपि । इति सप्तभङ्गी दुरवगाहो वचनमार्गः सम्भवति सर्वत्र स्वादेवकारयोरर्थतः सन्निधिप्रतीतेः । यदि पुनः प्रकरणादेरण्यवधारणादिप्रतीतिः तर्हि स एवास्तु तस्य सर्वत्रापि सुलभत्वात् किं स्यात्कारादेः प्रतीतार्थस्य प्रयोगेणेति चेत् नाययमुपालम्भ:, लोके प्रतीतार्थानामपि प्रयोगप्रतीतेः । इदमेवाह
अहमस्मीति वाक्यादौ सिद्धावन्यतरस्थितेः ।
उभयोक्तिवदोक्तावुपालम्भो विरुद्धयते ॥ ६६ ॥ इति ।
अहमस्मि त्वं भवसि इत्यादी वाक्ये येयम्' अन्यतरस्य 'अहम्' इत्यस्थ 'अस्मि' इत्यस्य वा प्रयोज्यतया स्थितिः तत एव सिद्धौ अर्थप्रतीतो येयम् उभयोक्तिः तत्रैव तद्वत् अत्र अस्था 'स्थात्कारादिविषयायाम् उक्तौ पौनरुक्त्येनोपालम्भो विरुaar इति । प्रकारान्तरेणापि स विरुद्धयत इति दर्शयति ।
यदि केचित् प्रवक्ता दृत्तिवाक्यार्थयोरपि ।
सूत्रेष्वेव तयोरुक्तौ त्रैलोक्यं किन्न वर्तते ॥ इति ।
यदि नाम केचित् प्रज्ञातिशयशालिनः पुरुषाः सूत्रेष्वेव वृत्यर्थस्य वाक्यार्थस्य च वार्तिकार्थस्य प्रतिपादयितारः किं तावर्तव सर्वो जनः तयोः वृत्तित्रावययोः उक्तौ न वर्त्तते वर्त्तत एव वृत्त्यादिकरणस्य तथापि प्रतीतेः । सूत्रादेव तदर्थगधिगन्तुमशक्तान् प्रति नत्करणं फलवदेव,
"सूत्रेष्वेव हि तत्सवं यद्वृत्तौ जातिकेऽपि च । उदाहरणं मन्वस्य प्रत्युदाहरणं पशोः ॥" [
५
१५
१ ० ० प०२ - यवादत्रापि भा० ० ० ३ "श्रयोगव्यवच्छे उकप्रकारेया" सा० डि० । ४ "समी प्रतिपसम्मेति सम्बन्धः" सा टि० ५ "म" - दि० । ६ योयसन्य तस्या- अ०, प०, प० । ७ योऽयमुआर ६० १०८ स्वातारादि- आ०, ब०, प० ६ - सदस्य ता० । १० प्रतीयम्सेति प्रा० ० २१ - दिप प्रा० ० ०
०
४५
२०
J
इति वचनादिति चेत्; तहि स्यात्कारादिप्रयोगोऽपि सफल एव तद्विषयेऽपि मन्दमतीनो भावात् । एतदेवाह-
केवलं प्रतिपत्तारः स्याद्वादे जडवृत्तयः |
इति ।
Rx
प्रतिपतारः सौगतादयः स्याद्वादे तदर्थेऽनेकान्तरूपे जडवृत्तयो जङव्यापार न मनागपजडवृत्त इति केवलार्थः । ततस्तान्प्रति सफल एवं निपातप्रयोग इति मन्यते । परत्रापि जडवृत्तय इति दर्शयति-
आतितद्वदपोहादिवादं च न हि जानते ||७० || इति ।
जातिः सामान्यं तद्वान् विशेष: तावेवापोहस्वभावत्वादपोहः स आदिः यस्य क्षण- ३० भङ्गादस्तस्य बावं च न हि जानते न प्रतियन्ति । तात्पर्यमत्र यथा तदपोहादिकमपरोपदेश

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521