Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
३६.] ३ प्रवावनप्रस्तावः
३५१ प्रथमस्थ द्वितीयेन मिलने तृतीयत्वम्, तृतीयेन पौनरुक्त्यमेकस्य अस्तिपदस्याधिक्यात् । चतुर्थेन पञ्चमत्वम, पञ्चमसप्तमाभ्यां पौनरुक्त्यं पूर्ववत् । षष्ठेन सप्तमत्वम् । एवं द्वितीयादावपि वक्तव्यम् । तन्न भङगान्तरपरिकल्पनं तनिवन्धनस्य प्रतिपित्साप्रकारस्य सप्तव स्थितत्वात् । एवं प्रमेयत्ववस्तुत्वामर्तत्वादिसप्रत्यनीकापरधर्मापेक्षयाप्यात्मनि पुद्गलादावपि तदस्तित्वनास्तित्वादिधर्मविकल्पोपनिवन्धना सप्तभागीसमालिङ्गिता ५ वचनप्रवृत्तिः प्रतिपत्तथ्या।
तत्र किमर्थोऽयं स्यादेवकारप्रयोगः विनापि तेन भङ्गविकल्पानामुपपत्तेः इति चेत् ? उच्यते-यदि 'अस्ति जीयः' इत्यस्तिपदमनेवकारप्रयोगम् ; अनुक्तसम' भवेत् अप्रवृत्तिनिमित्तत्वात् । नहि जोजास्तित्वं तदभाव'व्यवच्छेदेनाप्रतिपादयतस्तस्य जीवे तत्प्रयोजनकामिनं प्रति प्रवृत्त्य गत्वम्, जीवस्यव तदानीमप्रतिपन्नत्वात् । तदेव हि १० प्रतिपन्नं नाम पदभावव्यवच्छेदेन' । न चानेवकारात् पदासथा तत्प्रतिपत्ति: । सति चैवकारप्रयोगे जीवस्वास्तित्व एवावधारणादेकान्तिकी तदभावळ्यवच्छितिरिति । 'स्वरूपादिनेव पररूपादिनापि तत्र भाव एवं' इति ब्रह्मवादप्रत्युज्जीवने स्यादिति निपातस्यापि प्रयोगः। तेन कञ्चित् स्वरूपादिनैव तदस्तित्वम'वद्योतयता पररूपादिना तद्व्यवच्छेदात् ब्रह्मवाद'प्रत्याख्यानोपपत्तेः । तथा नास्तीत्यपि पदमने वकारमनुक्तकल्पमेव, भात्रव्यवच्छेदेनः ततोऽप्य- १५ भावस्याप्रतिपत्तेः । एवं भङगान्तरेऽपि प्रत्यनीकन्यवच्छेदाभावादनुक्तकल्पत्यमर्ने वकारत्वे । ततो नास्थेवेत्यवधारणे जीवस्य नास्तित्व एवं नियमात् पररूपादिनव स्वरूपादिनाप्यभावापत्तौ शन्यवादस्याविर्भावे सनिवर्तनं स्यात्पदात् । स्यादेव हि तस्याभावे नियमो न सर्वथेति । तथास्त्येव नास्त्येवेत्ययोभयथाप्य'स्तित्वनास्तित्वयोरखधारणबलात् प्राप्ती ततस्तन्निवर्तनमनुवर्तव्यम् । अवक्तव्य एवेत्यत्रापि सर्वधा तस्यावक्तव्यताया नियमप्राप्तिः २० स्यात्पदेन प्रतिक्षेप्तब्या। तथा च प्रतिषिद्धमेतत्-"मार्थान् शम्बाः स्पृशम्स्पनी" [
] इति । तेषामेकान्ततोऽर्थासंस्पशित्वे अस्यापि वचनस्य वययन तद्वादिनो निग्रहापत्तेः । तदसंस्पशित्वप्रतिपादनार्थत्वे च प्रतिज्ञाभागदोषप्रसजगात् । एकान्तावाच्यत्वं च भावानां श्रायसलोपमापादयति । प्रायसं हि प्रेक्षावतां तदुपायानुष्ठानात् । न च स्वरसतस्तेषां तदुपायत्रतिपत्तिः आप्तागमपरिकल्पनार्वकल्यप्रसङगात्। आगमाच्च २५ तदवाच्यत्वे तस्माप्रतिपतेः । ततो लप्यत एव ममक्षणां मोक्षावाप्तिरूपायाभियोगासम्भवात । तदुक्तम्-"अबाध्यता प्रायसलोपहेतुः" [युक्त्यनु० श्लो. ४ ] इति । ततः "सरति शोकमात्मवित्" [छा० ७॥१॥३ ] "ब्रह्मविबाप्नोति परम्" [ तं० २११११] इत्यावेरागमादेव निःश्रेयसनिबन्धनमात्मवेदनमधिगन्तुकामेन नैकान्तेनात्माधाच्यत्वमध्यवसातव्यम् । अत: प्रत्याख्यातमेतत्
३०
१-कमसम्मवे-पा०, ०,१०,१२-भावेन म्य-श्रा०प०, प० । ३-वनं यत -प्रा०,०, प०।४ प्रतिपत्रमिति प्रागुकस्य पदयात्रापि सम्बन्धः ।" -1020५-कारमयो-मा०,०, ५० । ६ -मध्ययो-मार, ०।-मप्यची-प० । ७"भाकाशवीगा अझविवर्तरबमिलता झवाविनात्मनः पररूपाविनास्तिस्वमभ्युपगतम् । प्रनिशंग्याविधाद्वितयसचिवस्य प्रभवठो, विवा पस्ते बियमिक्षासेजोऽअवनयः । यतश्याभूहिषपामचरमुकायचमिदं नमामस्तनमापरिमितसुलतानमसप्तम् ।" -सा. टि. |८-षमेष हि-पा०, २०, प E -न्यस्तिस्वयोर -श्रा०, ०,०।१०-सापो. निय-पा०, ३०, प.। ११ ततोऽप्यत एव मा०,०, ५० |

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521