Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 413
________________ ३१६५] ३ प्रवचनप्रस्तावः असत्यपि कुम्भकारे तदुपनिबद्धं घटपरिमाणमिवेति ब्रमः, कर्मणोऽपि कुम्भकारबत् तन्त्र सहकारित्वस्यंब भावात् । कथमेवं कर्मकृतमसकलज्ञत्वमपि तदभावे निवर्तते इति चेत्, ? न; सकलज्ञानस्य संसारिण्यपि व्याप्तिज्ञानवलेन व्यवस्थापनात्। केवलं तस्य विशेषाभिमुख निरोधानमेव कर्मभिः, तच्च तनिवृत्ती निवर्तत एव तव्यापारत्वात् । ततो युक्तं मुक्तस्यावस्थितमेव परिमाणम् । न च व संसारिदशायाम् तदा तत्प्रदेशोपसंहारविसर्पण- ५ परिणामसहकारि कारणस्य कनिवस्यानवस्थितत्वेन सूक्ष्मसूक्ष्मतरादिविकल्पगोचरस्थानवस्थितस्यैव तपरिमाणस्य सम्भवात् । ततो यदत्र ब्रह्ममीमांसायां सूत्रम्-"अन्त्याऽवस्थितेश्चोभनित्यत्वादविशेष:" [अ० स० २।२१३६ ] इति, पच्च भाष्यं भागवतम्-''अन्त्यस्य मोक्षावस्थाभाविनो जीवपरिमाणस्य नित्यत्वमिष्यते जनः सवपूर्वयोरपि आद्यमध्यमयोः जीवपरिमाणयोनिस्यत्वप्रसङ्गात् अविशेषप्रसङ्गात् एकपरिमाणशरीरतव स्यात्, न उप- १० चितापचितारान्तरप्राप्तिः" [ब्र. सू० शा० भा० २।२।३६] ; इति : तत्प्रतिविहितम् ; असङ्खघातप्रदेशस्य जीवस्य कर्मवशात् प्रदेशानामुपसंहार-विसर्पणातिशयक्रमसम्भवे सति अपत गोपचयातियगकमाधिष्टाना रागमारी एनापतेरविरोधात् । यद यत्र दूषणं भाष्यकारस्य'तेषां पुनरजन्तानां जीवावयदानां समानदेशत्वं प्रतिहत्येत वा न वेति वक्तव्यम् । प्रतिघाते ताक्त न अनन्तावयवाः परिच्छिन्ने देशे सम्मीयेरन् अप्रतिघातेऽपि एकावयववेशत्वोपपत्तेः १५ सर्वेषामवयवानां प्रथिमानुपपसेः जोवस्थाणुमाश्त्वप्रसङ्गः ।" [ब० सू० शा० भा० २।२।३४] इति । तदपि तस्य जैनमतानभिज्ञत्वमावेदयति ; न हि तत्र घामप्रतिधात एव, समुद्घातदशायामत्यन्त विसर्पणेन परस्परप्रतिघातवतामेव भावात । तेषां चासयातलोकाकामा प्रदेश समवायित्वेन परिच्छिन्नप्रदेशसमवायित्वाभावात् । नापि सप्रतिघाता एव उपसंहारपर्यन्तप्राप्तावेकप्रदेशसमवायित्वेनैव परमाणुरूपतया मध्ये चाने कविकल्पतया तेषामदस्थानात् । २० ततो युन' मुक्तस्यावस्थितपरिमाणत्वम्, अन्यथाभावे हेत्वभावात् । कथमेवं घटादिवदनित्यत्वं न भवेदिति चेत् ? न ; कञ्चित् तस्योष्टत्वात्, एकान्तनित्यत्वे बिनश्वरकान्तवन्निा गस्पवाभावप्रसङ्गात् । एतदेवाह नित्यस्येच्छा-प्रधानांदियोगोऽनित्यः किमात्मनः । मिथ्याज्ञानादनिर्मोक्षस्तथाऽनेकान्तविद्विषाम् ॥६५॥ इति । २५ यः खलु योगपरिकल्पितस्यात्मन इच्छादेषादिना, साङस्योपगतस्य शरीरेन्द्रियादित्रिवतिना प्रधानन, ब्रह्मवादिसम्मतस्य स्वपरविभागादिभेदावद्योतविधायिन्याऽविद्यया योगः समवायादिरूपः सम्बन्धः, कीदृशस्य ? नित्यस्य कूटस्थस्य, परिणामिनोऽनभ्युपगमात्, स क्रिमनित्यः ? नैव । तथा हि तत्सम्बन्धस्ततोऽन्यश्चेत् तस्येति कयमुच्यताम् । मुक्तात्मवत् परस्माच्चत् सम्बन्धादनवस्थितिः ।। १८२२१। अनन्यश्च त् स नित्यः स्यात् नित्यादयति रेफतः । तथा च नित्या एव स्युरिच्छाद्वेषादयोऽपि ते ।।१८:३।। Ans घ्यापारमतो विकृप्ती व्यापारस्य सम्भंषः ।" -ता० दि०। २-कारणका-या, व.प। ३-पामस्य प० । ४ युक्तमवस्थित-पा०, ०, २०। ५-स्यरक्षेन बि-या , प० । ६-विनिषतमा ५०।-दिवियतना -प्रा०, ब ।

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521