Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
५
१३४
न्यायविनिश्चयविवरणे
३०
{ ३५२
दावभावात् । ततो निषिद्धमेतत्
] इति । असत्यपि
"मेये कर्तुरभावात्तदोबारा म नास्ति नः ।" [ कर्तरि दहनादिवत्तत्र तच्छङ्काया अनिवृत्तेः सदोष एव हि दहनादिरपीरुषेयोऽपि, अन्यथा ततो मध्याप्रतीतेरनुत्पत्तेः । किं पुनः तत् सत्यं यदभिधायित्वेन शब्दः सत्य उच्यते इत्याहसर्वार्थानामनेकात्मपरिणामी व्यवस्थितौ ।
मार्गस्तद्विषयश्चेति मतं सत्यं चतुर्विधम् ॥ ५२ ॥ इति 1.
अनेकश्चासावात्मा च अनेकात्मा युगपद्भावी नानारूपो वस्तुस्वभावः, स च परिणामश्च प्रायाकारपरित्यागाज हतोत्तराकारोपादानलक्षणो विवर्त्तस्तावनेकात्मपरिणाम हो सत्य), तौ च सर्वेषामेव जोवादीनामर्थादीनां व्यवस्थित तद्विकलानाममस्तु१० त्वापादनात् । तत्रानेकात्मनः प्रागुपादानम्, परिणामं प्रति तस्य साधनत्वात् । प्रतिपादितं हि विप्रतिपन्नं प्रति तस्य तत्साधनत्वमवश्याभ्युपगमत्वञ्च अन्यथा निष्कलस्याप्रतिपत्तेः सर्वाभावप्रसङ्ग इति । तथा मार्गों निःश्रेयसप्राप्त्युपायः, स च सम्यग्दर्शन । दिविकरुपत्रयात्मक एव एकशस्तस्य तदनुपायत्वात् । न हि सम्यग्दर्शनस्यैव तदुपायत्वं सम्यग्ज्ञानाभावे तस्वार्थविपदस्थ उपनिवेद्यालक्षपस्वासम्भवात् । नापि तद्विशिष्टस्य तत्त्वार्थाधिगम१५ लक्षण सम्यग्ज्ञानस्यैव तत्कारणत्वमुपपन्नम् उत्पन्नतत्त्वज्ञानस्यापि शरीरेन्द्रियादिसम्बन्धापरिच्युतेः, अन्यथा न कस्यचिदभ्युपदेष्टृत्वं प्रत्युत्पन्नतत्त्वज्ञानस्य शरीरपातेन तदनुपपत्तेः । अपरिवतितशरीरस्यापि तत्त्वपरिज्ञानाभावात् । एवं च निविषयंत्रेयं श्रुतिः स्थात्""आचार्यवान् पुरुषी वेद" [छान्दो० ६।१४ २ ] इति । आत्मविषयश्च सम्यग्दर्शनाद्यभ्यासी विफलः स्यात्, अनुप सम्पृक्ततदभ्यासादपि "तत्वमसि [छान्दो० ६६८७ ] इत्यादि वाक्य२० सामथ्र्यपनी तादात्मज्ञानादात्मनोऽपि निःश्रेयसोपपत्तेः ।
aavare - "निपि वस्तुनि विपर्ययानुवृत्तिपलभ्यते यथा चन्द्राव द्वित्वादिः, तदागमप्रामाण्याक्षिणी तेऽप्यात्मनि नित्यशुद्धादिरूयेण विपर्ययोपाल पसंभवात् तनिवृत्तिपरस्तदर्शनाद्यभ्यासः "आत्माऽयं द्रष्टव्यः " [ वृहदा० २/४/५ ] इति इत्यादिना वेद्यमानो म जैफल्यदोषाय कल्पते ।" [ ] इति तत्प्रतिषिद्धम् न तत्त्वज्ञान२५ मेवादरोपाधिकं निःश्रेयसनिमित्तम् अपि तु चारित्रसव्यपेक्षमिति । आत्मादितत्वाभ्यासस्यैव चारित्रताsस्माभिरभ्यनुज्ञानात् । ततः समुदित एवं सम्यग्दर्शनादिनिःश्रेयसस्याङ्गम्, अन्तमापायेऽपि तदनुपपतेः । अत एव सूत्रे "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः " [] त० सू० ११] इति समुदायरूपेण सम्यग्दर्शनादेरेकीभूतस्य निःश्रेयसनिमित्तत्व निवेदनार्थमुत्तरपदमेकवचनान्तमेवोपदशितम् ।
तस्य मार्गस्य विषयो गोचरस्तद्विषयः । स च सप्तधा- "जीवाजीवावयन्धसंघर निर्जरामास्तरम् ।" [ ० सू० १४ ] इति सूत्रात् । तस्य च तद्विषयत्वं श्रद्धेयत्वादिना न प्राप्यत्वेन ततो मोक्षस्यैव तत्त्वात् । चशब्दः समुच्चये । ताविमौ द्वौ सत्यों प्राच्याभो इति एवं मतमभ्युपगतं सत्यं चतुविधं चतुःप्रकारं सर्वस्यापि सत्यस्यायंत्रान्तर्भावात् । तत एतत्सत्यचतुष्टयप्रतिपादनात् प्रवचनं सत्यमत्रगन्तव्यम् जीवादीनां च भागविषयत्वप्रतिपादन३५ परिज्ञाततद्रूपस्य प्रेक्षावतो मोक्षार्थायाः प्रवृत्तेरनुपत्तेः । अत एव आह
१- यस्यैव सवा० २६ सुनि-आ०, ब०, प० । ३- ये तव भा०, ब०, प० । ४ प्राप्य । ५ तत एव सरस-आ०, ब०, प० ।

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521