Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 401
________________ ३५४] ३प्रवचनप्रस्तावः ३३७ क्रियाविशेषः तद्व्याधिविशेषस्य, कर्मनिदानरागाद्यानबप्रत्यनीकं च तपः, तस्मासदपि तद्विपक्ष इति । कतः पनः कर्माणि कतो वा तेषां तदानवनिदानत्वं यदेवमच्यते इति चेत? आस्तामेतत, अनन्तरमेव निरूपणात् । तथापि कथं तादगासवप्रत्यनीकत्वं तपस इति चेत् ? तत्प्रकर्षविशेषे तदास्रवस्यापकर्षविशेषात् । न चायं तस्य तत्प्रत्यनीकत्वाभाव सम्भवति, क्रिमाविशेषस्य प्रत्यनीकस्यैव सतः प्रकर्षविदोषाद् बातादेरपकर्षविशेषप्रतिपत्तेः । भवत्वेवमागन्तनों तन्निदाननिबारणेनोत्पादप्रतिषेधः, कर्मणामुत्पन्नानां तु कथं परिहाणिः ? तपसो पुत्लादप्रतिषेध एवोक्तेन बर्मना सामर्थ्यं न चोत्पन्नानां प्रतिषेधे, अविरोधादिति चेत् का पुनस्तेषां परिहाणिः या तपःसामर्थ्यान्न भवतीति ? उच्यतेस्वरूपप्रच्युतिरिति चेत्, न; तस्यास्तेषामनभ्युपगमात् । आत्मसम्बन्धानां तेषां ततो विश्लेष इति चेत् ; सिद्ध तहिं तत्रापि तपस एव सामर्थ्यम् । सति तत्प्रभाबे तदुपदलेष- १० वाहिनो रागादिस्नेहस्य प्रध्वंसात् तेषां ततो विश्लेषोपपत्तेः । विश्लिष्टानाञ्च फलदानशक्ति विकलतया कर्मभावप्रच्यवनात् । ततो युक्तमुपात्तकर्मापेक्षयापि तपस एव विपक्षत्वम् । तदेवाह सपसश्च प्रभावेण निर्जीर्ण' कर्म जायते ॥५४॥ इति । तपसो निरूपितरूपस्य यः प्रभावः सामर्थ्य तेनेन, चशब्दस्यावधारणत्वात् १४ निजीण निरवशेषगलितं कर्म ज्ञानावरणादि जायते भवति । नतो यदुक्तं धर्मकीर्तिना "असम्भवाद्विपक्षस्य न हानिः कर्मदेह्योः । अशक्यत्वाच्च तृष्णायास्तद्वेतौ पुनरुदयात् ॥ द्वयक्षया यत्ने च व्यर्थः कर्मक्षये श्रमः । फलवैचित्र्यदृष्टश्च शक्तिभेदोऽनुमीयते ॥ कर्मणां तापसंक्लेशान्नेकरूपात्ततः क्षयः । फलं कथञ्चित्तज्जन्यमल्पं स्थान विजातिमत्॥ अथापि तपसः शक्त्या शक्तिसङ्करसंक्षये । क्लेशात् कुतश्चिद्धीयेताशेषमयले शले शतः ॥ यदीष्टमपरं क्ले शाततपः क्लेश एब चेत् । तत्कर्मफलमिरयस्मान शक्तः सकरादिकम् ॥" [प्र. वा० १।२७५-८० ] इति । तत्प्रति विहितम् । यथोक्ते तपसि कर्मविपक्षे तदसम्भवस्याभावात् । तत्प्रभावादेव तृष्णाया अपि स्थित्यभावे तद्वलेन पुनः कर्मो पत्तरसम्भवान्, तृष्णापहारादपरस्य च कर्मक्षयपरिश्रमस्यानभ्युपगमात् । न च कायपरितापरूपं तपः कारणं कर्मनिबर्हणस्य ; अपितु 'उक्ततपःपरिहणस्यक । "बाह्यं तपः परमदुश्चरमाचरस्स्वमाव्यात्मिकस्य तपसः परिब हणार्थम् ।" [ बृहत्स्व० श्लो० ८३] इति वचनात् । ततस्तत्र तनिबर्हणकारणबु द्ध्या फलवचिश्मवृष्टेः' इत्यादिवचन जैनमतानभित्वमेव 'तस्यावेदयति । १-स्याप्रकर्ष-मा०, २०, ५० ।- जीवानां तृष्णायां पु-भा०प० । "- तृष्यायां स्थितायां पुन-"प्रवा०।३संवर-रूपतपःपरिवर्धनस्यैव कारणमित्यर्थः। उक्तं तपः-तारि०1४ धर्मकोतः।

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521