Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 386
________________ ३२२ न्यायविनिश्चयविकरणे सेनासम्बन्ध' (म्बइप)नष्टत्वात् पूर्वस्तावदनयंकः । साशासम्बन्धी विझायेतार्थवान् कथम् ॥" [मो• श्लो पाब्दनि श्लो' २५५-२५६) निवितेन न्यायेन साकेतकरणस्योत्तरशब्झर्थवत्परिज्ञानस्य च भावात् । लिङ्गेऽपि ५ विद्युदाशवस्य प्रसङ्गाच्च । शक्यं हि तत्रापि वक्तुम् लिङ्गं तावदनादश्य सम्बन्धकथनं कथम् । न च दर्शितनष्टस्य सम्बन्धेन प्रयोजनम् ।।१७९५।। तेनासम्बनध्य (म्बद्धय) नष्टत्वात् पूर्व तावदनर्थकम् । परं चानुक्तसम्बन्ध विज्ञायेतार्थवत् कथम् ।।१७९६॥ इति । यदप्यन्यदुक्तम् "अर्थवान् कतमः शम्बः श्रोतुर्वक्त्रा व सभ्यताम् । यदा पूर्व श्रुतं शान नासौ शक्नोति भाषितुम् ॥ म तारवर्यवन्तं स ब्रवीति सशं बवेत् । नार्थवत्सदृशः शम्नः श्रोतुस्तत्रोपपद्यते ॥ अर्थवाहनाभावात् न वासावर्षवान् स्वयम् ।" [मी० श्लो. शन्दनि० २६०-६२] इति । वदपि तादृशमेव । तथा हि अर्थवत् कतमल्लिनं ज्ञातुर्वक्त्रा प्रदर्श्यताम् । पूर्व शातं यदा नासो लिङ्ग दर्शयितु क्षमः ॥१७९७।। नार्थवद् दृश्यते तेन सदृशं दृश्यते यदि । नार्थवत् सदृशं लिङ्गं ज्ञातुस्तत्रोपपद्यते ॥१७९८॥ अर्थवग्रहणाभावात् न स्वयं चेदमर्थवत् । इति । ततो यथा लघुविनाशिन्यपि विद्युदादौ विकल्पावभासिनि सम्बन्धप्रतिपत्तो परापरकालभाविनि तत्सदृशे सर्वत्रापि तत्प्रतिपत्तेः, पूर्वोपलब्धस्य अनुपदर्शनेऽपि परस्योपदर्य२५ मानस्य अर्थवत्त्वप्रतिपत्तिः, अन्यथा ततो वातादिसाध्यप्रत्यायनानुपपत्तेः । अस्ति खेदम् "वाताय कपिला विजुदातपायातिलोहिनी। पोता वर्षाय दिनेया बुभिक्षाय सिता भवेत् ॥” [पा महा० २।३।१३ ] इति प्रसिझेः । तथा शब्दस्यापीति न तत्राप्ययं दोषो भाषितव्यः । ततो युक्तं ३. परापरस्यापि शम्बस्म वाचकत्वम् । इदमेव कारिकाखण्डेन दर्शयति ताडशो वाचकः शब्दः सङ्कतो यत्र वर्तते । इति । यत्र यस्मिन् शब्देऽर्थे वा सङ्कतोऽयमस्य बाचको वाच्य इति समयः प्रवर्तते सादृशस्तत्समानः शब्दो वाचकः तादशस्यार्थस्य तादश इति षष्ठयन्तस्याप्यावत्या सम्बन्धात । सादृश्याच्च वाचकत्वं वर्णस्य वर्णान्तरेण पदस्य पदान्तरेण एवं वाक्यादावपि । ततो न १ सम्मापति सम्बन्धमगत्या प्रत्यर्थः ।

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521