Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
३२४ न्यायविनिश्चयविवरणे
[ ४७-gम रूपं यदपि सप्तस्याः स्ववेदनमभीप्सितम्।
न तास निविकरणात शब्दकारणकार्यता ॥१८०१॥ तन शब्दस्यावस्तुसत्त्वे विकल्पसम्भव' यतस्तरकल्पनमित्यपुक्तमिदम्-"विकल्पयोनयः शम्याः" [
] इति । तन्न सौगतमते शब्दस्य सम्भवः, वर्ण५ स्यैवानस्थितौ तत्क्रमात्मनः पदादेरप्यव्यवस्थितेः । एतदेवाह
क्रमेणोचार्यमाणेषु ध्वनिभागेषु केषुचित् ॥४७॥
न वर्णपदवाक्याख्या भविकारेष्वसम्भवात् । इति । न हि सूक्ष्मसमयावसाथितयोपजायमानेषु केषुचिनादरूपेश्ववयवेषु वर्णादिव्यपदेशाः सम्भवन्ति; तेषामेव निरन्वयविनश्वरतया विकार'विकलानां हेतुफल भावानपिनयतया १० व्योमारविन्दमकरन्दप्रख्यानामप्रख्याभूमित्वेन तत्र तत्त्वतः कल्पनया च वर्णादिश्यवस्थापनानुपपत्तेः ।
एते तदपि प्रत्युक्तं यदुक्तं केनचित्'-"क्षणिकः शक्यः अस्मादिप्रत्यक्षत्वे सति विभु'द्रव्यविशेषगुणश्वात् सुखादिवत् ।" [
] इति; तथा हि वाग्दस्याप्रतिपत्तायाश्रयासिद्धिः लिङगस्य । प्रतिपत्तो तत्र तस्य कारणत्वं वक्तव्यम् "अर्थवत् प्रमाणम्' १५ [ न्यायभा० ११११.] इत्यत्र कारण [त्व ] स्यैव विषयत्वव्याख्यानात् । तस्य च. न
सहजन्मनस्तत्कारणत्वं तस्य तत्प्रतिपत्त्या युगपनिष्पन्न याऽनपेक्षणात् । न प्राधिगतजन्मनोऽपि तत्पत्तिसमयमप्राप्य निवृत्तस्य; 'अनधिगतजन्मनोऽपि तस्य तद्धेतुस्वप्रसङ्गात् । न हि किञ्चिदत्र निबन्धनं यदुत्पश्चाभूतमेव कारणं नानुत्पद्याभूतमिति नीरूपत्वस्योभयत्राप्य
विशेषात् । ततस्तत्समयप्राप्तस्यैव सस्य तत्कारणत्वम् । तथा च न क्षणिकत्वं प्रागिध २० पश्चादपि तस्य समयान्तरप्राप्तेरवश्यम्भावात्, अन्यथा प्रागपि तदभावोपनिपातात् । एतेन क्षणषट्कस्थायित्वं क्षणिकत्वमिति प्रत्युक्तम् । यत:
क्षणात् क्षणान्तरं गच्छन्नित्यो यद्युक्तमार्गतः।
क्षणषट्क क्रमस्थायी सुतरां निरयता अमेत् ॥१८७२।। कथमेवं चलत्वं कस्यचिच्छब्दस्य यदि तस्यापि समयान्तरप्राप्तिरावश्यकात्त२५ (वश्यिका त) दभाव एव तदुपपत्तेरिति चेत् न; तत्प्राप्तावनुपलभ्यत्वेनापि तदुपपत्तेः ।
न चोपलभ्येतरयोरेकत्वानुपपत्तिः, युगपदिव क्रमेणापि तदविरोधात् । अस्ति च युगपत्तयोरेकत्वम्, उपलभ्यस्यैव शब्दस्य क्षणक्षयात्ममाऽनुपलभ्यत्वात् । तेनाप्युपलभ्यत्वे प्रकृतस्यानमानस्य वैफल्यात् । विप्रतिपत्तिनिवर्तनार्थत्वान्नेति चेत्: कुतस्तस्य तदर्थत्वम् ? निश्चय
रूपत्वादिति चेत् न; प्रत्यक्षस्यापि तद्रूपस्यैव भवता प्रसिद्धः । तथापि तद्विषये विप्रति३० पत्तावनुमानविषयेऽपि स्यादिति पुनस्तन्निवर्तनार्थ प्रमाणमन्यदन्वेषणीयम्, तत्राप्येवमन
वस्थितेनं कदाचिदपि तनिवृत्तिर्भवेत् । ततोऽनुपलभ्यतद्रूपविज्ञानार्थत्वमेव तस्योपपत्रमिति सिद्धमुपलभ्येतरस्वभावयोरेकत्वं युगपत् । एवं कमेणापि श्रावणस्य तत्स्वभावपरिहारेण शब्दपरिणामिनो भावस्य पुनरवस्थितिसम्भवात् । सन्न प्रकृतादनुमानादेकान्तत: शब्द
१-विकल्पानाम पा । २ वैशेषिया । ३ विभुवम्ममाकाशम् । ४ अनुत्पत्रस्यापि । ५ शस्य मतिपतिकारमत्वम् । ६ समयान्तरप्रायभावे एवं चखस्योपपत।। ७ पालोपते। ८ शल्प लव-पा०।

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521