Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 390
________________ ३२६ न्यायविनिश्चयविवरणे [ ३४९ पुनस्ते स्वयं भवन्तस्तदुनयस्य हेतव इति चेत् ? स्वहेतुभ्य एव । स्वहेतवश्च तेषामुपादानतया पुद्गलविशेषाः, सहकारितया च ताल्वादिस्थानप्रयत्नभेदास्तेभ्य एव । कथमेवमपि युगपत् समानाने कर्णोत्पनिरिति चेत् ? योगपद्येन बहुभिरुपलम्भादेव । न चायमेकत्वे वर्णस्य सम्भवति, एकश्रोत्रप्रविष्टस्य तदेव तदन्तरप्रवेशासम्भवात् । एकस्यापि व्यापिनः ५ सम्भवत्येव युगपदने कतत्प्रवेश इति चेत्; न; तथापि समग्रस्य तदसम्भवात् असमग्रोपलब्धस्य च वाचकत्वानुपपतेः । एतदेवाह सकलाग्रहणात् [तेषां युक्ता हि श्रोत्रगोचराः ] । इति । १० सकलस्य समग्रशकदपरिणामस्य यद् अग्रहणम् एकत्वाभ्युपगमे प्राप्तं तस्मात् समानोयहेतव एव त इति । कथमेक एवं मारावीति तदुपलब्धिमतां संवाद इति चेत् ? न; सादृश्यादपि तदुपपतेः । दृश्यते हि ततोऽपि तथासंवाद :- यर्थंक एवाहारः पक्तिगतानामिति । ततो युगपत् सकलाकारतया भिन्नदेशव्यवस्थितानेकप्रतिपत्तुगोचरत्वादनेक एवं शब्द | श्रस्याप्यकारिनेकस्यापि शब्दस्य तथा तद्विषयत्वोपपत्तेः नातस्तनानात्वप्रतिपत्तिरिति च ेत्; न; तत्प्राप्यकारित्वस्यानुमानतः प्रतिपतेः । प्राप्यकारि श्रोत्रं प्रत्यासन्न१५ ग्रह्णात् सावर्येण घाणवत् वैधर्म्येण नयनवत् । न चैवं दिग्विभागस्य दूरादिभावस्य चाप्रतिपत्तिरेव श्रोत्रं प्रति शब्दस्याभिपतन विशेषादेव प्राच्योऽयमुदीच्योऽयं प्रत्यासनोऽयमन्यथा वेति तत्र प्रतिपत्तेः सम्भवात् प्राप्यकारिण्यपि घ्राणेन्द्रिये तत एव तद्भावात् । कथमन्यथा पिपीलिकादीनां गन्धाभिनदिगभिमुखतया प्रत्यासन्ते दूरे वा गन्धद्रव्ये प्रवृत्तिः ? एवं तहि दूरत्वस्यासत एव तत्र प्रतिभासनात् श्रोत्रज्ञानं कथमभ्रान्तमिति चेत् ? न शब्दरूपस्य सत एवं तंत्र प्रत्यवभासनात् । भ्रान्तेतरात्मकत्वमेकत्र विरुद्धमिति चेत् न, दृष्टत्वात् । कथमन्यथा साकारज्ञानवादिनस्तवाप्ययं न दोषः - ज्ञानान्तर्गतत्वेनादूरस्यैव नीला रतया प्रत्यवभासनात् । न हि तद्विषयं ज्ञानमपि दूरमेव शरीरस्य निर्ज्ञानत्वापत्तेः । ज्ञानान्तरेण तस्य राज्ञानत्वमिति चेत् न तस्य निर्विषयस्याभावात् सविषयस्य पूर्ववद्दूरत्वापत्तेः पुनरपि ज्ञानान्तरेण तस्य सज्ञानत्वकल्पनायामध्यवस्थितिप्रसङ्गात् । तन शरीराद् २५ बहिर्शनिकल्पनमुपनं निःशरीरस्य ज्ञानस्याप्रतिवेदनात् । ततो दुष्परिहरमेवाप्राप्यकारि श्रोत्रादिकं ब्रुवतोऽपि तज्ज्ञाने विभ्रमेतरात्मकत्वमिति न तेन वयं पर्यनुयोक्तव्याः । ततो युक्तं श्रोत्रस्य घ्राणादिवत् प्राप्यकारित्वम्, अन्यथा नयनादिवत् प्रत्यासन्नग्राहित्वाभावप्रसङ्गात् । अस्ति च तत्रेदम् - कोटकध्वानादेः कर्णविवरान्तर्वतिनोऽपि तेन प्रतिवेदनात् । न तदप्राप्यकारिणि चक्षुषि दृष्टं तदन्तर्गतस्याञ्जनादेस्तेनाप्रतिपत्तेः । तथा च कस्यचित् ३० सुभाषितमपि "न स्वमलमति पश्यति शशिति कलङ्कं निरूपविष्यति” | ] इति । चक्षुरपि प्राप्यकार्ये 'बाह्येन्द्रियत्वात् त्वगादिवदिति चेत्; अत्र चक्षुर्यदि गोलकमेव न हि तत्र प्राप्यकारित्वसाधनमुपपन्नम्, तत्पक्षस्य अनुष्णाग्निपक्षवत् प्रत्यक्षेण बाधनात् विषयविप्रकृष्टस्यैव हि गोलकस्य प्रत्यक्षेण प्रवेदनं न तत्प्राप्तस्य । रश्मिद्वारेण तत्प्राप्तस्या: स्त्येव तस्यानुमानतः प्रतिपत्तिः । तच्चेदमनुमानम् - रश्मिकलापालअकृतं चक्षुः तैजसत्वात् ૨૦ १ प्राप्पार्थं परितेन्द्रियत्वात् स्वगिद्रियचत्" - म्यापा० ० ५०७३ । म्याप कुमु० कि० पृ० ७५ टि० २ ।

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521