Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 351
________________ ३२० ] ३ प्रवचन प्रस्तावः २८७ दिन्यप्रवृतेः तदप्रवृत्तिलक्षणादनुपलम्भात् अभाव एव तस्येति तत्र न तावत्तस्याभावो नीरूप एव तस्य प्रमाणाविषयत्वात् । न ह्यसो अद्रूपाद्व्यावृत एव तद्विषयः, तदतद्विभागाभावापत्तेः । उपावृतश्चेत्; न; व्यावृतिशक्तिवैकल्ये तदनुपपत्तेः । तच्छक्तिभावे च नीरूपत्वयापत्तेः शक्तिमधानरूपत्वात् भावानाम् । भवतु पर्युदासवृत्त्या विश्विज्ञत्वमेव तदभाव इति चेत् तदपि न प्रतिनियत पुरुषाधि ष्ठानम् तस्य तदभावत्वेनाभीष्टत्वात् । सकलदेशक लवर्तिपुरुष परिपदधिष्ठानस्य तु तस्य क ५ निरवशेषतत्परिज्ञानविकलेन प्रतिवेदनम् ? अधिष्ठानप्रतिवेदन एवाधिष्ठेयप्रतिवेदनोपपत्तेः । तत्परिं ज्ञानवरवे तु कस्यचित् कथन तस्यैव निरुपद्रवं सकळवेदित्वमापद्येत यतः "सर्वज्ञोऽयमिति ह्येवम्" [ मी० लो० ] इत्यादि मीमांसकस्य परत्र चिन्तितं दूषणं स्वगृहं प्रत्युपगतं न भवेत् । तन्नानुपलम्भादपि अभावा परनामधेयात् सर्वत्र सर्वदा सर्वज्ञाभावसाधनमुपपन्नम् । किञ्च, अयमनुपलम्भो वादिनः स्वस्य वा भवेत्, सर्वस्य या गत्यन्तरासम्भवात् । तत्रोभयत्रापि दोषमावेदयन्नाह - सफलज्ञस्य नास्तिस्वे स्वसर्वानुपलम्भयोः । आकासिद्धते तस्याप्यग्दर्शनतोऽगतेः ॥ २० ॥ इति । १० सर्वाभावसाधने स्वानुपलम्भस्य गमकत्वम् तस्य परचेतोवृत्तिविशेषे सत्यपि भावेन व्यभिचारिणः संशयहेतुत्वात् । न हि सत्र नियोगतः प्रत्यक्षादीनामन्यतमस्य प्रवृत्तिरेव प्रथमदर्शन एव तदवधारणात् 'मूर्खोऽयं पण्डितो वा' इत्यादिनिमेश मावापत्तेः । न चानवथा- १५ रितोऽपि से मास्त्येव, पुनः कुतश्चित् कार्यविशेषात् तदस्तित्वस्य निर्णयात् । नापि सर्वसम्बन्धिन तस्यैवासिद्धेः । तदेबाह-‘तस्याप्यग्दर्शनतोऽगतेः' इति । तस्यापि सर्वसम्बन्धिनोऽनुपलम्भस्यापि अपि शब्दान्न केवलं सर्वज्ञस्य अग्रतेः अगतिश्च तस्पाचग्दर्शनतः । अर्वाची हि वस्तुभागस्य दर्शनमस्मदादिप्रत्यक्षं तत्कथं तस्य सर्वविषयत्वं यतः सर्वसम्बम्धिनोऽनुपलम्भस्य सतोऽवगतिः । 1 यत्पुनरत्रानुमानम् - सर्वेऽपि सर्वज्ञं नोपलभन्ते पुरुषत्वादे रथ्या पुरुषवदिति तदपि न सम्यकू सर्वेषामग्दर्शनतोऽनवगमेन हेतोराश्रयासिद्धेः । न चास्ति पुरुषत्वादेः सर्वज्ञत्वोपलम्भेनविरोधः सोऽवदेशिनि सम्भवन्नपि न सर्वज्ञे स्यात् तेनात्मनोऽन्यस्य च सर्वज्ञतया दर्शनसम्भवात् । स एव नास्तीति चेत्; न; अन्यतः तन्नास्तित्वेऽनुपलम्भस्य वैफल्यापतेः । तत एव सर्वसम्बन्धिन इति चेत्; न; परस्पराश्रयात् - सिद्धे तन्नास्तित्वे तदनुपलम्भस्य ततोऽपि तन्नास्तित्वस्य सिद्धेः । अतो नानुमानादपि सिद्धिस्तदनुपलम्भस्येति न तस्मादभावः सर्वज्ञस्य | नापि तत्वादेः द्वितीयमस्तावे तनिषेधस्याप्यभिहितत्यात् । भावस्तु तस्यानुमानतो निरूपितो निरूपयिष्यते च । कथं पुनः सर्वज्ञविज्ञानस्यात्ये सूक्ष्मान्तरितदुरगोचरत्वमस्मदादिपरीक्षाधि आ०, ब०, प० । ३ संशयाभावः पतेः । ४ परखेोवृत्तिविशेषः । ५-सम्बन्धिनस्तस्यैत्रासः य आ०, ब०, प० । ६-मनेन वि-आ०, ब०, प० । ७ - वस्ततोऽवग्द-आ०, ब०, प०८ दर्शिन्यसंभवान्नापि सर्वज्ञे आ०, ब०, प० । ९ सवादि -आ०, ब०, प० । १ - आ०, ब०, प० । २ २० २५

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521