Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad

View full book text
Previous | Next

Page 191
________________ (१५६) न्यायसिन्धौ. ................................ ............ पूर्वापरैक्यविषयावगतेस्तु तत्र नो द्रव्यनाश इति चेत्प्रकृतेऽपि तुल्यम् ॥८४७ द्रव्यान्तरोपजननादथ वा तु पूर्व द्रव्येऽविनाशिनि भवेत्पृथगेव मानम् ॥ साजात्यदोषवलतो न पृथग्प्रतीतिः पूर्वस्य तेन न विनाशप्रकल्पनाऽपि ॥८४८॥ तेनेकदोघतरतन्तुवितानताना भ्यां यत्र वस्त्र जनिरंशुपयोगतोऽस्ति । नो खण्डतन्तुभवनं न च पूर्वतन्तु नाशोऽपि तत्र कणभक्षसुतैरुपेयम् ॥८४९॥ तन्त्वंशुयोगजनकादुभयत्र वस्त्रं सजायतां किमपि नात्र च दृषणं वः ॥ यस्मादविरोधनियमोपगमे न मूर्ती नां मूतयोरथ च मानमिहास्ति किश्चित्॥८५०॥ किञ्चावगाहनविशेषवशाच्च पूर्व मानं द्वितीयपरिमाणतयाविनाशे ॥ द्रव्यस्य किम्परिणतं न भवेत्ततश्च द्रव्यान्तरोपजननं न पृथकप्रकल्प्यम् ॥८५१॥ दृष्टोऽवगाहनविशेषबलाच लोष्ठः कार्पासकादित इहाल्पतनुगंरिष्ठः ॥ आरम्भकावयवगा तु बहुत्वसङ्ख्या तत्र स्थिताऽपि न विलक्षणमानहेतुः ।।८५२॥

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286