Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad

View full book text
Previous | Next

Page 247
________________ (२१२) न्यायसिन्धौ. A vavAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAN........AnnAAAA द्रव्यादिगं प्रमितितोऽवगतं तदेव नो तार्किकादिभिरभीष्टमनन्यसिद्धम् ॥१५५॥ तैर्जात्यखण्डसमभावविभिन्नमात्रेऽ वच्छिन्नतानियममात्रबलाद्घटादौ ॥ सामान्यमभ्युपगतं ननु वृत्तिताद्यवच्छेदकं न तु जिनाभिमतं तदेव ॥१५६॥ अव्याप्यवृत्तिघटना ननु यादृशस्या वच्छेदकस्य मननादभिमन्यते तैः ॥ अस्तित्वधर्मभजनापि च तादृशेनावच्छेदकेन प्रमिता जिनसम्प्रदाये ॥१५७॥ तैः किन्तु देशसमयद्वयमात्रमेवा वच्छेदकं प्रथितमोशमाहर्तस्तु ॥ धर्मादयोऽप्यभिमता अनुभूतिसिद्धा एतादृशा इति कथं मतयोन भेदः ॥१५८॥ वृत्तित्वरूपमपि तेन यदीष्यतेऽत्रा. स्तित्वन्तदापि न च दोषगणप्रचारः ॥ तवृत्तिता भवति तेन निरूपिताप्य वच्छेद्यभावनियताऽनुमता परैस्तु ॥१५९।। व्याप्तिस्वरूपमननावसरे हि सार्व भौमैः प्रदर्शितमिदं वचनान्तरेण ॥ तद्युक्तितो भवति देश इव स्वकाले वृत्तित्वमस्तिपदवाच्यमदुष्टमेव :११६०॥

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286