Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad
View full book text
________________
( २१६ )
न्यायसिन्धौ.
वस्त्वंशताश्रयतया स्थित एव धर्मे स्याद्वादतो विभजना तु विवक्षयैवम् ॥ १७७॥
इत्थं व्यवस्थित इहाश्रय कालद्रव्यावच्छेदकैरपरवस्तुगतैर्द्वितीयः ॥ भङ्गो न वेदनयसम्मत एवमन्यावच्छेदकत्वमननादथ धर्म्मतोऽपि ॥१७८॥
वस्त्वंशगोचरतया तु यदा प्रसिद्धौ भङ्गौ तदा न कथमत्र तृतीयभङ्गः ॥ पूर्वप्रदर्शित दिशोभययोगसिद्धो ह्येशान्तरावगमहेतुरनन्यलभ्यः ॥ १७९ ॥
धर्मद्वयस्य युगपत्त विवक्षितस्य
प्राधान्यतः किमपि नो वचनं यतोऽस्ति ॥
वस्त्वंशतामुपगतस्य चतुर्थभङ्गोऽ
गत श्रार्हतानां
वक्तव्यरूप इह तत्प्रतिपत्तिभेदात् ॥११८०॥ नन्वत्र वेदनय यस्मादनिर्वचनमिष्टमिदन्तु विश्वम् ॥ दृश्यं यथा श्रुतिविदां भवतां तथैव
नो चेद विशेष इह कोऽपि निरूपणीयः ॥ ११८१ नोच्चैरिदं श्रुतिविदा वचनीयमाह
स्याद्वादतत्त्वमनने सकलस्य यस्मात् ॥ इष्टा नयस्य घटना भजनाविदां कि. नैकान्तताऽनभिमता परमत्र तत्त्वात् ॥१८२॥

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286