Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad

View full book text
Previous | Next

Page 265
________________ (२३०) भ्याथसिन्यो evvvwne आभासता सति च सङ्कलनात्मकत्वे केशादिगोचरतयाऽमितित्वभावात् ॥२५॥ यस्लाध्यसाधनतया मतयोविनापि व्याप्ति प्रकाशयति तां विषयापहारात् ॥ तर्को भ्रमात्मकतया स मतो मत. राभासरूप इह जनमतप्रतिद्धः ॥२५५॥ बाधादिदोषकलुषार्थतयाऽनुमाना. भासो मतो बहुविधो जिनतत्वविद्भिः॥ दोषत्रयं भवति धम्म्यनुसारि पक्षा भासस्तदित्यनुमतन्ननु तत्र जैनः ॥ २५६ ॥ धम्यप्रसिद्रिरिह नैव मतस्तु दोषो यस्माद् विकल्पवलतोऽपि च धम्मिसिद्धिः ॥ सर्वज्ञधर्मिणि ततोऽभिमतोऽस्तितादेबर्बाधायभावगमकादनुमाऽहतानाम् ॥ २५७ ॥ साध्यप्रसिद्धिरिह जैनमतेऽस्ति पक्षाभासस्ततो हनुमतेः प्रतिबन्ध इष्टः ॥ अर्थान्तरत्वमपि दोष इहास्ति पक्षा भासस्ततो नहि यतोऽभिमतार्थसिद्धिः ॥२५८॥ बाधः परैरपि मतो ननु लिङ्गदोषः किन्वत्र सोऽभिलषितः खलु धर्मिदोषः प्रत्यक्षतोऽनुमितितोऽथ च शब्दतस्स्यान्मानान्तरादपि चसोऽभिमतो जिनानाम २५९

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286