Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad
View full book text
________________
॥ नयनिरूपणम् ॥
एवञ्च नो व्यवहृतेर्विलयप्रसङ्ग भीतिस्समस्ति वितथार्थवती यतस्तर किं वोपचारबलतो व्यवहारभावोऽस्मिन् युज्यते न तु स मुख्यतयेति तस्वम३२५ निःक्षेपा ये प्रतीता जिनवरतनयै
ापकत्वेन विले, चत्वारो द्रव्यभावों मितिनयनिपुणे
नाम च स्थापना च ॥ ते सर्वे संग्रहस्याभ्युपगविषया
नैगमस्यापि तद्वत् , नासमाह्यास्तथाऽमी व्यवहृतिजुसू.
त्रोपगन्तोश्च मार्गे ॥३२६॥ शब्दाद्या भावमात्रे अय इह तु नयाः
सम्प्रतीता नयज्ञैः, द्रव्यं नैवर्जुसूत्रो मनुत इति विदु
स्सिद्भसेनानुगास्तु ॥ नेच्छन्ति स्थापनान्तु व्यवहृतिनिपुणा
यामनन्तौति केचित्, अन्ये नो संग्रहस्याभ्युपगमविषयो
नामभिन्नेयमाहुः ॥३२७॥

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286