Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad

View full book text
Previous | Next

Page 278
________________ ॥ नयनिरूपणम् ॥ एवञ्च नो व्यवहृतेर्विलयप्रसङ्ग भीतिस्समस्ति वितथार्थवती यतस्तर किं वोपचारबलतो व्यवहारभावोऽस्मिन् युज्यते न तु स मुख्यतयेति तस्वम३२५ निःक्षेपा ये प्रतीता जिनवरतनयै ापकत्वेन विले, चत्वारो द्रव्यभावों मितिनयनिपुणे नाम च स्थापना च ॥ ते सर्वे संग्रहस्याभ्युपगविषया नैगमस्यापि तद्वत् , नासमाह्यास्तथाऽमी व्यवहृतिजुसू. त्रोपगन्तोश्च मार्गे ॥३२६॥ शब्दाद्या भावमात्रे अय इह तु नयाः सम्प्रतीता नयज्ञैः, द्रव्यं नैवर्जुसूत्रो मनुत इति विदु स्सिद्भसेनानुगास्तु ॥ नेच्छन्ति स्थापनान्तु व्यवहृतिनिपुणा यामनन्तौति केचित्, अन्ये नो संग्रहस्याभ्युपगमविषयो नामभिन्नेयमाहुः ॥३२७॥

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286