Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad

View full book text
Previous | Next

Page 279
________________ (२४४) न्यायसिन्धौ. ॥ अथ प्रशस्तिः ॥ ये दोषेकविलोकिनोऽपरगुणा - संस्पृष्टवामाशयाः, तेषां यद्यपि नैव मोदकणिका ___ऽप्यस्मत्कृतेस्स्यादतः॥ ऐदम्पर्यविदस्तु ये सुमनसो धन्या गुणग्राहिणः, तेषां किं न तथापि तत्त्वमनने स्योदस्य मुल्लीनता ॥ १३२८॥ सिद्धान्ताप्रतिपन्थियुक्तिकलिता नव्यप्रचारोन्मुखा, प्राचीनोक्तिकृतादरा नयघटा ___ सङ्घजातप्रथा ॥ सङ्कीर्णार्थविवेचनैकरसिका सद्वृत्तिपक्षोद्धरा सिन्धोरस्य ततोक्तिभङ्गलहरो मोदं विधत्तात्सताम ॥३२९॥ दुर्बोधागमसूत्रमात्रघटिते मार्गे दुरूहावधौ गच्छन्नान्यमनाः स्खलन्नपि जनो नो हास्यपात्रं विदाम् ॥

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286