Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad

View full book text
Previous | Next

Page 263
________________ (२२८) न्यायसिन्धौ. vvvvvvvvvvvvv द्रव्येण तुल्यसमयस्समये गुणोऽत्र यश्च क्रमाद् भवति पर्ययनामकस्तः ॥२४३।। रूपादयस्तु सहभावितया गुणारस्युनोलादिपर्ययतयाऽभिमतञ्च तेषाम ।। प्राप्त्यादयोऽप्यसहभावितयैव पर्यायास्मता न च भवन्ति गुणा जिनानाम २४४ उत्क्षेपणादिकमपि प्रमितं परेण कम्र्मेति यद भवति पर्ययभेद एतत् ।। जातिविशेष इति चाभिमतः पदाथ भिन्नः परेण ननु यो न च सोऽत्र सिद्धः २४५ तादात्म्यतो भवति तार्किकसम्मताऽत्र वैशिष्टयबुद्धिरपि नो समवायसिद्धिः ॥ तबुद्धितो भवति नापि निरुक्तभावा दन्यस्वभाव उपपद्यत आहतानाम् ॥२४६।। साक्षात्परम्परितभेदत आहताना मिष्टं फलं द्विविधमस्य प्रमाणराशेः ॥ स्वस्त्रावृतिक्षयशमादिफलं तु साक्षा द्धानादिकन्तु गुणतोऽभिमतं द्वितीयम्॥२४७॥ या स्यान्निवृत्तिजनिकाऽभिमता तु सैव हानात्मिका मतिरियन्तु न केवलोत्था ॥ या च प्रवृत्तिजनिकाऽभिमताऽत्र सा तपादानबुद्धिरपरा न च केवलात्सा ॥२४८॥

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286