Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad

View full book text
Previous | Next

Page 261
________________ पायसिन्धो. AAAAAAAAAhan तस्माद्यथा जलसहायवशाच गन्तुं शक्तास्तथाऽन्य इह धर्मवशाच तेऽपि ॥२३२॥ देशादयस्तु बहवोऽननुगामिभावात्तघ्यक्तितादित इह प्रभवन्ति नैव ॥ धर्मस्तदर्थकतयैव मतोऽनुगामी एकोऽप्यशेषगतिमत्सहकारिरूपः ॥२३३॥ धम्मास्तिकाय इव जैनमते प्रसिद्धोऽ. धर्मास्तिकाय इह तत्समदेशवृत्तिः ॥ स्थित्यर्थता भवति तस्य तदा त्वलोका काशेऽस्थितिः स्थितिमतां विरहेऽस्य युक्ता २३४ कोऽप्यस्ति नो विनिगमो यत एव तस्मान्नाशयमत्र किमु तद्वयकल्पनेन । एकेन सिद्धयति फले विबुधेन किञ्च मानं परोक्षविषये जिनवाक्यमत्र ॥२३५॥ रूपादियोगविरहादगगनादिवन्नो । नेत्रादिना तदुभयोमतिरस्ति लोके ॥ युक्त्या द्वयं भवति लोकगतं प्रसिद्धं जैनागमोऽपि ननु तत्र करोति बुद्धिम् ।।२३६॥ यश्चावगाहनफलोऽभिमतस्स एवा काशाभिधो विभुरनन्तप्रदेशयुक्तः। सर्वाश्रयो भवति साश्रयताबलेन पक्ष्यादिकेषु निखिलानुगतोऽप्यभिन्नः ॥२३७॥

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286