Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad

View full book text
Previous | Next

Page 272
________________ ॥ नयनिरूपणम् ।। - ~~~~~vvvvvvvvvvvvvvv rvvvvvvvvvvvvvvvvvvv~ ~ एकं त्ववश्यमत एव भवेदसत्य मारोप्यरूपजड एव तथाऽभ्युपेयः ॥ ज्ञानं समग्रविषयानुगतं तु सत्यं सत्त्वात्मकं भवति संग्रहगोचरोऽत्र ॥२९३॥ इष्टस्वरूपमपि सर्वपदार्थगामि तन्मतं श्रुतिनये ननु सत्वरूपम् ।। सत्यं त्रिरूपमत एव वदन्ति तज्ज्ञा ब्रह्मस्वरूपमखिलाथगतं स्वसिद्धम् ॥२९॥ यत्कापिलम्मतमिह प्रथितं प्रधान. रूपं जगत्तदपि संग्रहमलमेव ॥ बुद्धयादिभेदमननात्मतया परन्तु शुद्धं भवेन्न खलु तद्व्यवहारमिश्रम् ॥२९५।। ज्ञानक्यवादमनन प्रवणोऽपि योगा चारो न शुद्धनयदर्शितमार्गगामी । यसंग्रहो भवति यद्यपि मूलमस्य किन्नो तथापि सृजुसूत्रनयव्यपेक्षा ॥२९६॥ चार्वाकदर्शनमथ व्यवहारनाम धेयान्नयादभवदेष नयोऽस्य मलम् ॥ द्रव्यार्थिकः स्थिरपदार्थविधायकत्वात् सोऽपीष्यतेऽस्य खलु समहतो विरोधः ॥२९७ सामान्यबुद्धिरिह कल्पितगोचरस्वामिथ्यैव नो भवति वस्त्व गाहिनी सा॥

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286