Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad

View full book text
Previous | Next

Page 271
________________ न्यायसिन्धौ. AAAAward किन्तु प्रभो भवति सा न विशेषभागे बाधादिति श्रुतिशिखानुगता वदन्ति ॥२८७॥ अस्तीति सङ्ग्रहनयाभिमतस्तु शब्द. स्सत्ताभिधायकतया सकलानुगामी ।। सत्यार्थको न तु घटादिविशेषशक्तः कुम्भादिशब्द इति ते प्रतिपादयन्ति ॥२८८|| यञ्चानुगामि ननु सत्यतया मतन्तत् सामान्यतोऽत्र नियमो जनताप्रसिद्धः ॥ सर्पादिबोधविषयेऽनुगता विदन्ता रज्ज्वादिधर्मिणि यथा स्फुटमैक्षि लोकैः ॥२८९॥ सत्त्वं समग्रविषयानुगतं न चैवेदन्त्वादि तेन मतमत्र तदेव सत्यम् ॥ ब्रह्मस्वरूपमिदमिष्टमतो न चास्माज्ज्ञानं सुखं च प्रविभक्तमनन्यवेद्यम् ॥२९॥ ज्ञानं घटीयमिति सर्वजनप्रसिद्धसंसर्गमेकमवगाहत एव बोधः । नो तात्त्विको भवति सोऽथ ततः श्रुति - राध्यासिकोऽभिमत उक्तनयावलम्बात् ॥२९१॥ संसर्ग इष्ट इह तात्विक आगमज्ञैय॑द्भिनदेशसमयाश्रितयोयोन ॥ आध्यासिकस्तु स हि कल्पितभेदमिश्रा. भेदात्मकस्तदुभयोनहि सत्यतायाम् ॥२९२॥

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286