Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad

View full book text
Previous | Next

Page 262
________________ ॥ पद्रव्यनिरूपणम् ॥ (२२७) ~ ~ ~vvvvvvvvvvvvvv~~~~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ शब्दो हि पोद्गलिक एव मतो जिनेन तस्याश्रितत्वबलतो गगनस्य नैव ॥ सिद्धिस्तु मौतमसुतानुमता परन्तु ज्ञेया प्रदर्शितदिशा गननप्रसिद्धिः ॥२३८॥ यहवर्तनात्मकतया परिणामि तत्त्वं कालात्मकं भवति तत्तत एव नान्यः॥ कालोऽत्र गौतमसतोऽनुमतो विभुस्तु नित्योऽखिलाधिकरणोऽखिलकार्यहेतुः ॥२३९॥ कालं च केचिदिह जैनमतेऽपि भिन्नमाहुस्तमक्षावरणानुमनं स्पस्नो॥ द्रव्याणि षट् ननु मतानि नयेन तेषां पञ्चान्यथा त्वभिमतानि भवन्ति विज्ञैः॥१२४०॥ आकाशदेशविषयैव हि दिक्प्रतीतिभिन्ना ततो भवति दिन जिनानुगानाम् ॥ आशा तु गौतमसुतस्य विभिन्नतायामाशासु नैव सफला तत एव किश्च ॥२४१॥ द्रव्यं मनो भवति पुद्गलरूपमेव नो न्यायसम्मतमतोऽधिकता-न वास्य क्षित्यादयोऽप्यभिमता ननु पुद्रलेषु नो न्यूनता भवति तेन नये जिनानाम् ।२४२।। पर्यायसंज्ञक इहाभिमतो विशेषो दैविध्यमस्य गुणपर्ययभेदतस्स्यात्

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286