Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad
View full book text
________________
॥ सप्तभङ्गीविचारः॥
~
~
~
~
~
~
~
~
~
-
~
एकस्य देश इह यो निखिलस्य सेव
द्रव्यार्थतो भवति देशसमानभावात् ॥ धर्मेषु चैक्यमत एकमुखेन सा
नेकोऽपि बोधयति भङ्ग इति प्रमाणम॥१९४॥ संसर्ग इष्ट इह यो निजदेशतो वे एकस्य सैव निखिलस्य तदेकभावात् ॥ द्रव्यार्थतो निखिलधम्ममतिप्रवीण
एकोऽपि दाशतदिशाऽभिदयैव भडः ॥१९५॥ सम्बन्ध एवमिह वस्तुगतस्सदादेरेकस्य यो भवति सैव परस्य नान्यः ॥ द्रव्यार्थतो जिननयेऽभिदया प्रधाना
देकोऽपि सर्वघटनागमकोत्र भडः ॥ १९६ ॥ संसर्गतो भवति यद्यपि नास्य भेदा.
भेदात्मकत्वसमभावतयाऽत्र भेदः ॥ भेदः प्रधान इह नैव परवभेदः किन्तावता भवति नैक तथापि भेदः।। १९७॥ यश्चास्तिशब्द इह सत्वविशिष्टरूपे
इष्टस्स एव निखिलात्मनि तत्र शक्तः । द्रव्यार्थतो वचनशक्तिसमानभावा
देकोऽपि चैकमुखतो निखिलेषु भङ्गः ॥१९८ा पयायनीतिबलतोऽप्युपचारतोऽत्र तैरष्टभिश्च प्रतिभगमनम्तभेदान् ॥

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286