Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad
View full book text
________________
॥ सप्तभङ्गीविचारः ॥
वस्त्वंश एव वचनाविषयत्वमिष्टं १ किञ्चात्र जैननयवर्त्मनि तुर्यभङ्गा ॥ नो वै तथा श्रुतिविदां मतमीदृशन्त
न्मिथ्यात्वलक्षणतयाऽनुमतं परन्तु ॥ १८३॥ तैस्सर्वथैव सदसत्रवियोगरूपाऽ
वक्तव्यता स्वभिमता ननु मायिकेषु ॥ जेनैः पुनस्सदसदात्मक वस्तुनिष्ठाऽ वक्तव्यता तदतिरिक्ततयैव गीता ॥ १८४॥ शस्स चापि वचनीयतयाऽभ्युपेतोऽ
(२१७)
वक्तव्यशब्दरचना ननु तत्र यस्मात् ॥
एकान्तवादमनने तु चतुर्थभङ्गो
व्याघाततो नहि भवेदुपदर्शनीयः ॥ १८५ ॥ भङ्गत्रयन्तदपरन्त्त्रथ पूर्वयोगात् . तुर्यस्य यज्जिनमतं तदपि प्रसिद्धम् ॥ पूर्वप्रसिद्धिबलतोऽधिगतांशभिन्नां
शानां प्रबोधजनकं भजमान्वितञ्च ॥ १८६॥ वस्त्वंशगोचरतया प्रतिधर्म्ममेषा
वस्तुप्ररूपकतयैव विवक्षया वै ॥ तस्मात्स्थिता विधिनिषेधनयेाः परेषां
सन्देहनाशनिपुणा ननु सप्तभङ्गी ॥ १८७॥ धर्म्मान्समादिशति वस्तुगतानशेषा नैकस्य पर्ययनयादुपचारवृत्त्या ॥
2.6

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286