Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad

View full book text
Previous | Next

Page 253
________________ wovvwwmA (२१८) न्यायसिन्धों wwwer द्रव्यातस्तदपृथक्त्वप्रधानभावा देषा नयानुगमना प्रतिभङ्गमेव ॥१८॥ कालात्मरूपगुणिदेशफलस्वदेश संसर्गबन्धवचैनः प्रथिताऽष्टभिस्ता ॥ द्रव्यार्थपर्ययनयापणतो ह्यभेद भेदौ प्रधानगुणवृत्तित आदिशन्ती. १८९॥युग्मम् कालो य एव खलु वस्तुगतस्य चैक धर्मस्य सैव तदभिन्नतया परेषाम ॥ द्रव्यार्थतो भवति तेन समस्तवस्त्वं शज्ञापकोशविषयोऽपि सदादिभडः ॥११९०॥ अस्तित्वनिष्ठमिह यत्खलु धमतादि तन्नास्तितादिगतमात्मसमानभावात् ॥ द्रव्यायतो भवति तद्गुणताऽविशिष्टा धम्मेवभेदत इतोऽपि समप्रबोधः ॥१९१॥ एकस्य यस्तु गुणिदेश इह प्रसिद्धोऽन्येषां स एव गुणिदेशसमानभावात् ॥ द्रव्यार्थतो भवति चैकमुखेन भङ्ग एकोऽयशेषघटनावगतिप्रवीणः ॥१९२॥ यत्स्वानुरागकरणं फलमेकधम्मा दत्रास्ति धर्मिणि तदेव विशेषणत्वात् ॥ धर्मान्तराञ्च सकलस्य फलैक्यभावादुद्रव्यार्थतोऽवगमकोऽभिदयैकभः ॥१९३॥

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286