Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad
View full book text
________________
सप्तभङ्गीरेसकलदेशविकलदेशविचारः॥ (२२१)
अंशो ह्यखण्ड इह चेयदि सत्त्वरूपः किन्तावता सकलबोधफलोऽस्य भङ्गः ।। द्रव्यादभेदघटनाबलतो नयाच्चेत्,
तरिक सखण्डमुखतो न तथाऽन्यभङ्गः॥२०५॥ अंशद्वयस्य घटनाच सखण्डरूपा
धम्मी भिदांशमवलम्ब्य प्रकाशमानाः ॥ नाभेदवृत्तिबलतो मिथ एव भ..
रन्यैस्समस्तघटनानुगताः स्फुरेयुः ॥२०६॥ अंशस्वखण्ड इह तत्वत एव भेदां.
शाभानतोऽभिमुखयत्यखिलांशमेव ॥ स्वात्मन्यभेदमननान्निजरूपमात्र. .
भानात् समाविषयोऽपि मतोऽस्य भङ्गः॥२०७॥ एतन्न युक्तमविकल्पनबोधरूपोऽ... खण्डस्य बोध इह तेऽभिमतोऽन्यथा वा ॥ आये न शाब्दमतिता न च मानतास्य
यस्मादुभावपि विकल्पनबोध एव ॥२०८॥ अन्ते विकल्पकतया नियतं प्रकारा
द्यालम्बनोऽनुमत एव तवापि सोऽपि ।। भेदांशगोचरतया निखिलांशबोधनिष्ठो न दार्शतनयादिबलं विना सः ॥२०९।। वाक्यत्वतो भवति भेदमतिप्रवीणो नोच्चारणं सफलमस्य विना तथास्वम् ॥

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286