Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad
View full book text
________________
} सप्तभङ्गीरेसकलादेशविकलादेशविचारः (२२३)
-
-
-
-
द्रव्यार्थजात्यभिदया तु समग्रमेकं
द्रव्यार्थभेदमुपगम्य प्रवृत्त आद्यः ।। पर्यायजात्यभिदया च समग्रमेकं
पर्यायभेदमुपगम्य तथा द्वितीयः ॥२१६॥ भङ्गश्चतुर्थ इह तयुगपद्विवक्षासिद्धक्यमेकमुपगम्य प्रवृत्त एवम् ।। इत्थं त्रयोऽपि सकला ननु चाद्वितीयां
शं ख्यापयन्त इतरे विकलास्तु भङ्गाः ॥२१७॥ स्यात्संग्रहो व्यवहृतिश्च नयौ समग्रा
देशस्य मूलमितरेवितरस्य चैवम् ॥ नान्योक्ततत्वघटनाघटनत्वतस्स
खण्डांशतदिगमते ननु भङ्गनिष्ठे ॥२१८॥ . यहन्नरे नरमतौ न सखण्डधीत्वं सिंहेऽथवा हरिमती ननु तहदेव ॥ उक्तन्त्रिभङ्गविषयेऽपि मतिष्वखण्ड
बुद्धित्वमर्थत इमेऽपि भवन्त्यखण्डाः ॥२१९॥ यहद्मवेन्नरहरौ नरसिंहबुद्धौ नाखण्डधीत्वमुभयांशसमन्वयेन ॥ - तद्वत्सखण्डमतितेतरसङ्गगार्थे
बोधेष्वतोऽर्थत इमे तु मताः सखण्डाः ||१२२०॥ तत्त्वार्थभाष्यविवृतौ बुधसिद्धसेन एतन्मतं ननु विचारितवाननिन्द्यम् ॥

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286