Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad

View full book text
Previous | Next

Page 245
________________ न्यायसिन्धौ. स्यात्कारशब्दबलतोऽपि न चायभड़े एकान्ततत्त्वमननादधिकं प्रविष्टम् ॥१४४॥ यश्च द्वितीय इह तेऽभिमतोऽस्ति भङ्गो वेदान्तिदर्शनमतादधिको न सोऽपि ॥ वेदान्तिभिन्ननु पटादिसमानधम्मैः कुम्भाश्रयत्वविरहो घटवत्यपीष्टः ॥१४५॥ भङ्गडये प्रतिहते न भवन्ति चान्ये भङ्गा यतस्तदुभयाश्रयणात्प्रवृत्ताः !! इत्यादिकं जिनमतानवबोधलब्धं ध्यान्ध्य परे प्रकटयन्ति कुमार्गगत्या ॥१४॥ पूर्वप्रदर्शितविकल्पभरैः किमिष्टं सत्वादिकं घटगतं न प्रतीयते वा ॥ नाव्याप्यवृत्ति किमु वा न च दर्शितार्थभिन्नस्वरूपमथवा तदवाच्यमेव ॥१४७॥ आद्यस्समस्तजनसिद्धप्रतीतिलोपभोत्यैव नो बुधवरैस्समुपासनीयः ॥ आदानहानविषयौ भवतो न यत्नावेकान्ततत्त्वमनने न ततो द्वितीयः ॥१४८॥ बाधां विनैव न च सत्त्वमतिन्नयज्ञै भ्रान्तेति बोधविषयोऽभ्युपगन्तुमिष्टा ॥ तस्मादवश्यमवलम्ब्य यथार्थमर्थमेषोद्गतेति सकलप्रतिपन्नमेतत् ॥१४९॥

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286