Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad

View full book text
Previous | Next

Page 244
________________ ( २०९ ) ॥ सप्तभङ्गीविचारः ॥ नो तर्हि युज्यत इदं त्रितयं घटत्वाकधर्म्मबलतो न मतं यतस्ते ॥ यस्मात्त्रयोsपि मिथ एव विरोधशीला एकत्र धर्मिणि विना न विभिन्नधम्मैः ॥ १३९॥ वृत्तित्वमिष्टमथ कालनिरूपितन्तेऽस्तित्वं तदा स यदि तार्किकगोत्रमान्यः ॥ सिद्धान्तभङ्ग इह तर्हि महाननर्थो • दोषः पतेत्त्वयि भवेच्च न कालगन्तत् ॥ १४०॥ स्याद्वर्त्तनात्मकतया निजतन्त्रसिद्धः कालस्तथापि न च स व्यतिरिक्तरूपः ॥ कित्विष्यते नवपुराणतयोपलभ्य मानो घटादिरिति ते न निजात्मनिष्ठाः ॥ १४१ ॥ सा वृत्तिताऽधिकरणात्मकदेशतोऽथा भीष्टास्तिता तव बुधाय निरूपिता या ॥ द्रव्येष्वनंशिषु तदा न च तस्य योगो यस्मादनाश्रिततया प्रमितानि तानि ॥ १४२॥ स्वक्षेत्रतोऽपि तव किञ्च घटादिभावे - स्तित्वमिष्टमिह तन्न भवेच्च युक्तम् ॥ क्षेत्रं यतोऽधिकरणापरनामधेयं स्वापेक्षमेव न भवेन्निजवृत्तितायाम् ॥१४३॥ अस्तित्ववान् घट इहाभिमतो घटत्वायैस्तेऽक्षपादमतदर्शित एव मार्गः ॥

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286