Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad

View full book text
Previous | Next

Page 242
________________ । आगतप्रमाणनिरूपणम् । यस्माद् द्वितीयघटनात् प्रथमस्य सिद्धो भङ्गस्तृतीय इति तेन भवेन्न भिन्नः ॥ अन्यस्य सङ्घटनतः पुनरुक्तता स्यात् सिद्धोऽथवा भवति भङ्ग इतीष्यते नो ॥१२॥ स्यादव्ययं पदमतो यदि नोक्तिरस्या नेकान्ततावगमकस्य तदोक्तभङ्गाः ॥ सत्त्वादिकं घटपटादिगतं यथा स्वैद्रव्यादिभिः परगतैश्च तथा वदेयुः १२९।। कुम्भादिकस्य निजरूपहतिश्च तत्त्वे सर्वात्मता भवतु वा न ततो व्यवस्था ॥ स्याच्छब्दसंघटनतस्तु कथञ्चिदेव सत्त्वादिकावगमका न तु सर्वथा ते ॥११३०॥ यत्सत्वमत्र निजधर्मवशात्तदेवा सत्वं परैरिति भवेत्प्रथमान्न भिन्नः ॥ भडो द्वितीय इति तन्नियता न चान्ये भङ्गा इहेति सुगतानुगताः पठन्ति ॥१३१॥ तेषां कन्निजमतक्षतितो न भीती रूपत्रयं भवति लिङ्गगतन्न यस्मात् ॥ तत्रापि साध्यवति यद्गमकस्य सत्त्वं तत्स्याद्विपक्षगणतो नियमादसवम ॥१३२॥ किश्चैकता यदि तु भावनिषेधयोस्स्यान्न स्यात् प्रवृत्तिरिह नैव निवर्तनन्तत् ॥

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286