Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad
View full book text
________________
(२०६)
न्यायसिन्धो.
AAAAAAAAAAJ
AAAAAAAAnand
स्याहादतो भवति सप्तमयावलम्बी
नैकान्ततो भवति नीतिपथावलम्बी ।।१२२।। स्यादस्ति कुम्भ इति यः प्रथमोऽत्र भङ्ग
स्स्वद्रव्यभावसमयाश्रययोगतस्सः ॥ स्यान्नास्ति कुम्भ इति योऽभिमतो द्वितीयो. ऽन्यद्रव्यभावसमयाश्रयसंश्रयात्सः ॥१२॥ स्यादस्ति नास्ति च घटोऽभिमतस्तृतीयो
सङ्गः क्रमादुभययोगनिरूपकाभ्याम ॥ सद्धर्मयोविधिनिषेधनयोर्विवक्षा.
वैचिव्यतोऽत्र परप्रश्नवशाच युक्तः ॥१२४॥ पत्रोभयोर्युगपदेव भवेद् विवक्षाऽवक्तव्य एव घटइत्यपरानुयोगात् ॥ भश्चतुर्थ उभयोश्च निरूपकाभ्यो
स्यात्कारलाञ्छिततनुन्ननु तत्र बोध्यः ॥१२५॥ भङ्गत्रयेण सह प्रश्नविशेषतस्तु
तुर्यस्य सङ्गटनतोऽत्र भवन्ति भङ्गाः । अन्त्ये त्रयो निजनिरूपकभेदयोगैः प्रत्येकशो जिनसुताभिमता विविक्ताः ॥१२६॥ तुर्यस्य चायघटनान्ननु पञ्चमस्स्यात्
षष्ठो द्वितीयघटना- मतो जिनानाम् भड़ो मतस्त्विह तृतीयविमिश्रणेन हस्सप्तमो न च ततोऽयधिकोऽस्ति भङ्गः १२७

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286