Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad
View full book text
________________
॥ मनःपर्यवज्ञाननिरूपणम् ।।
(१८५)
यञ्चिन्त्यते मनसि किञ्चिदपीह वस्तु येस्तन्मनो भवति तत्परिणामशालि ॥ द्रव्यात्मकं तदपि वेत्ति पुमान्विशिष्टो
हृत्पर्ययाख्यमतिभृद्विषयस्तथाऽस्य ॥७॥ साक्षात्स यद्यपि मनोगतभावमेव
जानाति नो विषयमस्य तथापि वेत्ति ॥ लिङ्गान्मनोगतविकल्पभरात्तु तत्त
दाकारतोऽनुमितितस्तमपि प्रमाणात् ॥८॥ स्याघ्यावहारिकमथापरसव्यपेक्ष
जीवान्निजावरणकम्मलयोपशान्तः ।। तस्येन्द्रिणेद्भवमनिन्द्रियजन्यमेवं
दैविध्यमत्र कथितं जिनतन्त्रविज्ञैः ॥९॥ तत्रेन्द्रियाण्यभिमतानि नयेऽत्र पश्च
ज्ञानं ततो भवति सहिषयावभासि ॥ ज्ञानं मनोद्भवमनिन्द्रियजन्यमत्र
यस्मादनिन्द्रियतया मन इष्यते ज्ञैः ॥१०१०॥ न प्राप्यकार्यभिमतं नयनं मनश्चा
धिष्ठानभिन्नगतवस्तुप्रकाशकत्वात् ॥ श्रोत्रादिकन्वभिमतन्ननु प्राप्यकार्यधिष्ठानदेशगतवस्तुप्रकाशकत्वात् ॥११॥ नात्राणुमानमपि जैनपदार्थविज्ञेरिष्टं मनो महदिदं प्रतिपादितन्तु ॥

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286