Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad
View full book text
________________
... ( १९८) न्यायसिन्धौ. एकान्तवादनिकरप्रतिषेधबोधो
यस्मात्ततो भवति तत्त्वप्रबोधहेतुः ॥१०७८|| अन्ये विरुद्धजनकादिविभेदतस्स्युः
पूर्वप्रदर्शितदिशा षडिति प्रधार्यम् ॥ हेतुस्तथाहतमतेऽनुपलब्धिरूपो
द्वैविध्यवान् विधिनिषेधमतिप्रवीणः ॥७९|| तत्राविरुद्धविषयानुपलब्धिहेतुःस्स्याद्यस्य तस्य स निषेधमतौ समर्थः॥ अन्यो विरुद्धविषयानुपलब्धिरूपो
हेतुर्विधायकतयाऽभिमतो जिनानाम् ॥१०८०॥ ज्ञेयस्स्वभावसहकालिकपूर्वकालपाश्चात्यकार्यजनकाधिकवृत्त्यभावैः । आद्यो निषेध्यविषयस्य तु सप्तभेदो हेतुनिषेधगमको मत आर्हतेऽस्मिन् ॥८१॥ इष्टस्स्वभावसहकालिकहेतुकार्यन्यूनाश्रयापगमभेदत आर्हतानाम् ॥ अन्त्यो विरुद्धविषयस्य तु पञ्चभेदो विध्यङ्गतापरिगतोऽनुपलब्धिहेतुः ।।८२॥ दृष्टान्ततस्वयमिहाकलयन्तु विज्ञाः
भेदान् विशेषविषयान्ननु किञ्च वादे ॥ बौद्धान्स्वभावनियतानुपलब्धिहेतुप्रोक्तृञ्जयन्तु भजनानियतप्रकारैः ॥८३॥

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286